SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८४ माताधर्मकथा नमस्यित्वा एवमवादीत्-श्रद्दधामि खलु हे भदन्त ! नैर्ग्रन्थ्यं प्रवचनं यावत् तद् तथैतद् यूयं वदथ नवरं-विशेषोऽयम्-यत्-अहम् अम्बापितरौं आपृच्छामि, ततः= मातापितरौ पृष्ट्वा खलु अहं देवानुप्रियाणामन्तिके यावत् प्रव्रजामि । भगवानाहयथासुखं हे देवानुप्रिये । । ततः खलु सा काली दारिका पार्श्वन अर्हता पुरुषा: हृदय हुई। उसने उन पुरुषादानीय पार्श्वनाथ अहैत प्रभु को तीन वार वंदना नमस्कार किया। बाद में (वंदित्ता नमंसित्ता एवं वयासी सहहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, ज णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि, तएणं अहं देवाणुपियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिए ! तएणं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ट जाव हियया पासं अरहं वंदइ, नमसइ, वंदित्ता नमंसित्ता तमेव धम्मियं जाणपवरं दुरुहइ, दूरहित्ता पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओपडिनिक्खमइ, पडिनिक्खमित्ता जेणेव आमलकप्पा नयरी, तेणेव उवागच्छइ ) वंदना नमस्कार करके उसने उन प्रभु से ऐसा कहा-हे भदंत ! मैं आपके द्वारा प्रतिपादित निर्ग्रन्थ प्रवचन को विशेष श्रद्धा की दृष्टि से देखती हूँ आपने जैसा यह प्रतिपादित किया है वह वस्तुतः वैसा ही है । यह मुझे बहुत रुचा है। अतः मैं माता पिता से पूछती हूँ। उनसे पूछकर फिर आप देवानुप्रिय के पास आकर હૃદય થઈ. તેણે તે પુરુષાદાનીય પાર્શ્વનાથ અર્હત પ્રભુને ત્રણ વાર વંદના અને નમસ્કાર કર્યા. ત્યારબાદ (वंदित्ता नमंसित्ता एवं वयासी सदहामिणं भंते ! जिग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, जं गवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि, तरणं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहा मुहं देवाणुप्पिए ! तएणं सा काली दारिया पासे णं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ट जाव हियया पास अरहं वंदइ, नमसइ, वंदित्ता नमंसित्ता तमेव धम्मियं जाणपवरं दुरुहइ दुरूहित्ता पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडि निक्खमई, पडिनिक्खमित्ता जेणेव आमलकप्पा नयरी तेणेव उवागच्छइ) વંદના નમસ્કાર કરીને તેણે તે પ્રભુને આ પ્રમાણે કહ્યું કે હે ભદન્ત! તમારા વડે પ્રતિપાદિત નિગ્રંથ પ્રવચનને હું વિશેષ શ્રદ્ધાની દૃષ્ટિએ જોઉં છે. તમે જેવું આ પ્રતિપાદિત કર્યું છે ખરેખર તે તેવું જ છે. મને આ ખૂબ જ ગમી ગયું છે. એથી હું માતાપિતાને પૂછી લઉં છું. તેમને પૂછીને For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy