SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७. माताधर्मकथाङ्गसूत्र साहस्रीमिः सादै संपरिसृतः यावत् आम्रशालवने समवसृतः । परिषन्निगता यावत् पर्युपास्ते । ततः खलु सा काली दारिका अस्याः भगवत्पार्श्वप्रभुसमागमनरूपायाः कथावाचा याः ‘लट्ठा' लब्धार्था भगवानत्रसमवस्तः, इत्येवं. रूपार्थपाप्ता 'हट्ट जाब हियया' हृष्ट यावद्हृदया-हृष्टतुष्टचित्तानन्दिता प्रीतमनस्का हर्षवशविसर्पद्हदया सती यौव अम्बापितरौ तत्रैवोपागच्छति, उपागत्य 'करयल भाव' करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा एवमवादीएवं खलु हे अम्ब तातौ ! पाश्चोऽर्हन् पुरुषादानीयः आदिकरो यावत्-आम्रशालवने चैत्ये यथा-प्रतिरूपमवग्रहमवगृह्य संयमेन तपसाऽऽत्मानं भावयन् विहरति= आस्ते, तद्गच्छामि खलु हे अम्बतातौ ! युष्माभिरभ्यनुज्ञाता सती पार्श्वस्यासद्धि संपरिखुडे जाव अंबलसालवणे समोसढे ) उस काल में और उस समय में पुरुषादानीय पुरुषश्रेष्ठ-आदिकर पार्श्वनाथ अर्हत प्रभु जो श्री वर्द्धमान स्वामी जैसे थे-सोलह हजार श्रमणों के तथा ३८, हजार आर्यिकाओं के साथ तीर्थकर परंपरानुसार विहार करते हुए उस आम्रशालवन में आये। भगवान महावीर और पार्श्वनाथ प्रभु की शरीरावगाहना में विशेषता केवल इतनी ही थी कि उनका शरीर सात हाथ ऊँया था और पार्श्व प्रभु का शरीर ९ हाथ ऊँचा था। (परिसा णिग्गया, जाव पज्जुवासह, एणं सा दारिया इमीसे कहाए लद्धट्ठा समाणी हड जाव हियया जेणेव अम्मापियरो तेगेव उवागच्छइ, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु अम्मयाओ पासे अरहा पुरिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ! तुम्भेहिं साहस्सीहिं सद्धिं संपरिबुडे जाव अंबसालवणे समोसढे ) તે કાળે અને તે સમયે પુરુષાદાનીય-પુરુષ શ્રેષ્ઠ-આદિકર પાર્શ્વનાથઅહંત પ્રભુ-જેઓ શ્રી વદ્ધમાન સ્વામી જેવા હતા–સેળ હજાર શ્રમણ તેમજ ૩૮ હજાર આયિકાઓની સાથે તીર્થંકર પરંપરા મુજબ વિહાર કરતાં તે આમ્રશાલ વનમાં આવ્યા. ભગવાન મહાવીર અને પાર્શ્વનાથ પ્રભુની શરી. રાવગાહનામાં વિશેષતા ફક્ત આટલી જ છે કે તેમનું શરીર સાત હાથ જેટલું ઊંચું હતું અને પાર્શ્વ પ્રભુનું શરીર નવ હાથ ઊંચું હતું. ( परिसा णिग्गया, जाव पज्जुवासइ, तएणं सा काली दारिया इमीसे कहाए लघट्टा समाणी हट्ट जाव हियया जेणे अम्मापियरो तेणेव उवागच्छड. उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ ! तुम्भेहि अन्म For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy