SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अं गो हो । १४ तेतलिपुत्र प्रधानपरितवर्णन ५६ येयां ते तथा, सर्वमस्माकं कृत्यं राजाधीनं वर्त्तते इति भावः । अयं च खलु तेतलिरमात्यः कनकरथस्य राज्ञः ' सवट्ठाणेमु' सर्वस्थानेषु-संधिविग्रहादिषु सर्वेषु कार्येषु, · सयभूमियासु ' सर्वभूमिकासु = स्वाम्यमात्यग टूदुर्गकोषवलसुहृत्पौरश्रेणिरूपाष्टविधासु ' लद्वपञ्चए ' लब्धप्रत्ययः-लब्धःप्राप्तः प्रत्ययो विश्वासो यस्य सः, सकलजनविश्वासपात्रमित्यर्थः, 'दिनवियारे' दत्तविचारः, दत्ता राज्ञ वितोगः, विचार-शोभनो विचारो येन सः, लोकोपकारि विचारदायक इतिभावः, सयाज्जबडायए' सर्वकार्यवईकः राज्ये समस्तकार्यसम्पादकश्चापि 'होत्था' अस्ति । 'तं' तत्-तस्मान् कारगात् ' सेयं श्रेयः-उचितं खलु अस्माकं तेतलिपुत्रममात्यं कुमारं ' जाइत्तए' याचितुम् , अयमभिप्रायः-यदयममात्यो राज्ञः सकलकार्यनिर्वाहकः, अतस्तत्समीपे गत्वा ' कोऽपि राजलक्षणसंपन्नः कुमारो राजपदे स्थापनीयः' इति वार्तालापमुपक्रम्य, समागते प्रसङ्गे, तत्पुत्री राजपदे स्थापयितुं याचनीयः, 'त्तिकटु' इति कृत्वा इति मनसि कृत्वा अन्योऽन्यस्य एतमर्थ 'पडिसुगति' प्रतिशृण्वन्ति स्वीकुर्वन्ति, 'पडिसुणित्ता' पतिश्रृत्य, यौव तेतलिपुत्रोऽमात्यस्तत्रैव उपागच्छन्ति, उपागत्य, एवमवदन्-एवं खलु जितना भो कार्य होता है वह सब राजाधीन ही होता आया है। इस लिये तेतलिपुत्र जो अमात्य है चलो उनके पास चले क्यों कि वे ही कनकरथ राजाके लिये संधिविग्रह आदि समस्त कार्यों में एवं स्वामी, अमात्य, राष्ट्र, दुर्ग कोश, बल, सुहृत् और पौरश्रेणीरूप आठ भूमियों में विश्वसनीय थे । राजा के लिये ये ही लोकोपकारी कार्यों में सलाह दिया करते थे और ये ही राज्यमें समस्त कार्यों के संपादक हैं (तं सेयं खलु अम्हं तेतलिपुत्तं अमच्चं कुमारंजाइत्तए तिकटु अन्नमन्नस्स एय. मटुं पडिसुणेति, पडिस्तुणित्ता जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता तेतलिपुत्तं अमच्चं एवं वयासी-एवं खलु देवाणुટેવાઈ ગયેલા છીએ. અમારા બધા કામે રજાધીન જ હોય છે એથી ચાલે આપણે સૌ મળીને અમાત્ય તેતલિપુત્રની પાસે જઈએ, કેમકે તેઓ જ રાજા કનકરથના સંધિવિગ્રહ વગેરે બધા કામમાં અને સ્વામી, અમાત્ય, રાષ્ટ્ર, ગ, કેશબળ, સુહત અને પૌર શ્રેણિરૂપ આઠ ભૂમિમાં તે વિશ્વસનીય છે. લોકોના હિત માટે તેતલિપુત્ર અમાત્ય જ સલાહ આપતા રહેતા હતા તેમજ રાજ્યના બધા કામને પાર પાડનારા પણ તેઓ જ છે. ( तसेयं खलु अम्हं तेतलिपुत्तं अमच्चं कुमारंजाइत्तए त्ति कटु अनमन्नस्स पयमदं पडिमुति, पडिसुणित्ता जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छति. उवागछिता तेतलिपुत्तं अमच्चं एवं वयासो-एवं खलु देवाणुप्पिया ! कमगरहे For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy