________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवषिणी टी० श्रु. २ व. १ अ. १ द्वितीयश्रुतस्कंधस्योपक्रमः ७५९ श्रमणेन यावत्सम्पाप्तेन धर्मकथानां दशवर्गाः प्रज्ञप्ताः, तद्यथा तानेर दर्शयति'चमरस्स 'चमरस्य चमरेन्द्रस्य दाक्षिणात्यासुरकुमारेन्द्रस्य अग्रमहिषीणां प्रथमोवर्गः १ । 'बलिस्स' बलिनाम्नः 'वइरोयणिदस्स ' वैरोचनेन्द्रस्य-वि-विविधप्रकारैः रोचन्ते दीप्यन्ते दाक्षिणात्यासुरकुमारेभ्यो विशिष्टदीप्तिमत्त्वात् इति विरो. चनाः, त एव वैरोचना: औदीच्यासुरकुमारास्तेषामिन्द्रः वैरोचनेन्द्रस्तस्य 'वहरोयणरनो' वैरोचनराजस्य-वैरोचनाधिपतेः अग्रमहिषीणां द्वितीयो वर्गः २ । असुरेन्द्रवर्जितानां 'दाहिणिल्लाणं' दाक्षिणात्यानां दक्षिण दिक्सम्बन्धिनां भवनवासिनामिद्राणामग्रमहिषीणां तृतीयो वर्गः ३ । ' उत्तरिल्लाणं ' उत्तरीयाणामसु. रेन्द्रवर्जितानां भवनवासिनामिद्राणामग्रमहिषीणां चतर्था वर्गः ४ । दाक्षिणात्यानां वानव्यन्तराणामिन्द्राणामग्रमहिषीणां पञ्चमो वर्गः ५ । उत्तरीयाणां वानव्यन्तराणामिन्द्राणामग्रमहिषीणां षष्ठो वर्गः ६ । चन्द्रस्याग्रमहिषीणां सप्तमो वर्गः ७ । स्वामी ने उनसे कहा-हे जंबू! सुनो-यावत् मुक्तिस्थान को प्राप्त हुए श्रमण भगवान महावीर ने धर्मकथाओं के दश वर्ग प्रज्ञप्त किये हैं-(तं जहा) वे इस प्रकार हैं-(चमरस्स अग्गमहिसीणं पढमेवग्गे ? बलिस्स बहरोयणिदस्स बहरोयणरन्नो अग्गमहिसीणं बीओ वग्गो २ अप्सुरिंदवजियाणं दाहिणिल्लाणं भवणवासीणं इंदाणं अग्गमहिसीणं तहओ वग्गो ३ उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासीणं इदाणं अग्गमहिसीणं चउत्थो वग्गो ४ दाहिणिल्लाणं वाणमंतराणं-इदाणं अग्गमहि. सीणं पंचमो वग्गो, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छटो बग्गो ६, चंदस्स अग्गमहिमीणं सत्तमो वग्गो, सूरस्स अग्गमहिसीणं अट्ठमो वग्गो. सक्कस्स अग्गमहिसीणं णवमो वग्गो, ईसाणस्स अग्गमहिसीणं दसमो वग्गो) चमरेन्द्र की-दाक्षिणात्य असुरकुमारेन्द्र कीતેમને કહ્યું કે હે જંબૂ ! સાંભળે, યાવત્ મુક્તિસ્થાનને પ્રાપ્ત કરી ચુકેલા श्रमण भगवान महावीरे धर्मशासाना ४० वर्ना प्रज्ञा या छ ( तंजहा ) તેઓ આ પ્રમાણે છે–
( चमरस्स अग्गमहिसीणं पढमेवग्गे बलिस्स बइरोयर्णिदस्स वइरोयणरन्नो अग्गमहिसीणं बीओ वग्गो २ असुरिंदवज्जियाणं दाहिणिल्लाणं भवणवासीणं इंदाणं अग्गम हिसीणं तइओ वग्गो ३, उत्तरिल्लाणं असुरिंदन ज्जियाणं भवणवासीणं इंदाणं अग्गमहिसीणं चउत्थो वग्गो ४ दाहिणिल्लाणं वाणमंतराणंइंदाणं अग्गमहिसीणं पंचमो वग्गो, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठो वग्गो ६, चंदस्स अग्गमहिमीणं सत्तमो वग्गो, सूरस्स अग्गमहिसीणं अट्ठमो वग्गो, सक्कस्स अग्गमहिसीणं णमो वग्गो, ईसाणस्स अग्गमहिसीणं दसमो वग्गो)
For Private and Personal Use Only