________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक - कंडरीकखरित्रम्
७४९
अन्तिके प्राणातिपातं यावत् मिथ्यादर्शनशल्यं प्रत्याख्यामि, एवं ' जाव आलोइय पडिकंते ' यावदालोचितप्रतिक्रान्तः कालमासे कालं कृत्वा सर्वार्थसिद्धे उपपन्नः । ततोऽनन्तरम्= तत्पश्चात् सर्वार्थसिद्धात् ' उच्चट्टित्ता ' उद्वृत्य= सर्वार्थसिद्धेर्निर्गत्य महाविदेहे वर्षे सेत्स्यति यावत् सर्वदुःखानामन्तं करिष्यति । पुण्डरीकानगारचरितं दृष्टान्तेनोपदश्य श्रमणानुपदिशति भगवान् महावीरः - ' एवामेव ' अनेनैवकारेण हे आयुष्मन्तः श्रमणाः 'जाव पाइए ' यावत्मत्रजितः = योऽस्माकं श्रमणो वा श्रमणी वा आचार्योपाध्यायानामन्तिके प्रत्रजितः सन् मानुष्य केषु कामभोगेषु नो सज्जते नो असक्तिमाश्रयते 'नो रज्जते ' नो रज्यते= नो अनुरागवान् भवति, ' जात्र नो विष्पडिघायमाज्जइ ' यावत् नो विप्रतिघातमापद्यते - संयमनाशं न प्राप्नोति, स खलु इह भवे एव बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणाम् अर्चनीयो वन्दनीयः पूजनीयः सत्कारणीयः सम्माननीयो भवति, तथा च स सर्वेषां ' कल्लाणं ' कल्याणं= कल्याणरूपम् ' मंगलं ' मङ्गलम् - मङ्गलरूपम्, देवयं ' दैवतं = धर्म देवरूपः, ' चेइयं चैत्यम् = ज्ञानरूपः पर्युपासनीयश्च भवति 'चिकट्टु ' इति कृस्वा इति का अष्टादश पापस्थानों का, मैंने प्रत्याख्यान कर दिया है। और अब भी उन्हीं के साक्षी से प्राणातिपात यावत् मिथ्यादर्शन शल्य का प्रत्याख्यान करता हूँ । इस तरह आलोचित प्रतिक्रान्त होकर वे कालअवसर कालकर सर्वार्थ सिद्ध नामके अनुत्तर विमान में उत्पन्न हो गये । (तओ अनंतरं उच्चट्टित्ता महाविदेहे वासे सिज्झिहिह, जाव सव्वदुक्खा णतं काहिह, एवामेव समणाउसो ! जाव पव्वहुए समाणे माणुस्सएहि कामभोगेहिं णो सज्जह, णो रज्जइ, जाव नो विष्पडिघाय मावज्जइ सेणं इह भवे चैव बहूणं सावियाणं अच्चणिज्जे, बंदणिज्जे, पूयणिज्जे, सक्कार णिज्जे सम्माणणिज्जे, कल्लाणं मंगलं देवयं चेहयं पज्जुवास
4
'
પાસ્થાનનું મેં પ્રત્યાખ્યાન કરી દીધુ છે અને હવે તેમની જ સાક્ષીમાં પ્રાણતિપાત યાત્ મિથ્યાદર્શન શલ્યનું પ્રત્યાખ્યાન કરૂં છું, આ પ્રમાણે આલાચિત પ્રતિક્રાંત થઇને તેઓ કાળ અવસરે કાળ કરીને સર્વાંČસિદ્ધ નામના અનુત્તર વિમાનમાં ઉત્પન્ન થઇ ગયા અને ત્યાં તેમની ૩૩ સાગરાપમની સ્થિતિ છે. ( तओ अनंतर उट्टित्ता महाविदेहे वासे सिज्झिहिइ, जाव सव्वदुक्खाणमत काहिइ, एवामेव समणाउसो ! जाव पव्वइए समाणे माणुस्सएहिं काम भोगेहिं णो सज्जइ, णो रज्जइ, जाव नो विष्वडिघायमावज्जइ से णं इह भवे व बहूणं सावियाणं अच्चणिज्जे, वदणिज्जे, पूयणिज्जे, सकारणिज्जे, सम्माण णिउजे, कल्लाणं मंगल देवयं चेइयां पज्जुवासणिज्जे त्ति कट्टु परलोए वि य णं णो
For Private and Personal Use Only