________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारंधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक कंडरीकचरित्रम् ७७ समयमुल्लङ्थ्य प्राप्तम् , अरसं विरसं शीतरूक्षं पान भोजनम् ' आहारियस्स' आहारितस्य सतः पूर्वरात्रापररात्रकालसमये 'धम्मजागरियं जागरमाणस्स' धर्म जागारिकां जाग्रतः=धर्मचिन्तनाथ जागरणां कुर्वतः स आहारो नो सम्यक् परिणमति-नो परिपाकं गच्छति । ततः खलु तस्य पुण्डरीकस्य अनगारस्य शरीरे वेदना प्रादुर्भूता — उज्जला जाव दुरहियासा' उज्ज्वला यावत् दुरधिसह्या, एषां व्याख्यापूर्ववत् , तथा स पुण्डरीकोऽनगारः पितज्वरपरिगतशरीरो दाहव्युत्क्रान्तिकः दाहज्वरसमाकुलश्चापि विहरति । ततः खलु स पुण्डरीकोऽनगारः 'अस्थामे' अस्थामा शक्तिरहितः, अबल: शारीरिकबलरहितः, 'अवीरिए' अवीर्यः उत्साहरहितः, अपुरुषकारपराक्रमः-पुरुषार्थपराक्रमरहितः ' करयल जाव' करतल यावत् करतलपरिगृहीतं दशनखं मस्त के अञ्जलिं कृत्वा एवमवादीत्-नमोऽस्तु खलु अईयो यावत्समाप्तेभ्या-मोक्षं गतेभ्यः, नमोस्तु खलु स्थविरेभ्यो भगवद्भ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि च खलु मया स्थविराणाभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमइ ) इस तरह उन पुंडरीक अनगार का कालातिक्रम से खाया हुआ वह अरस, विरस, शीत, रुक्ष, पानभोजन रात्रि के मध्यभाग में धर्मचिन्तन निमित्त जाग. रण करने के कारण अच्छी तरह से नहीं पचता था (तएणं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्कंतिए विहरइ, तएणं से पुंडरीए अणगारे अत्थामे, अबले, अवीरिए अपुरिसक्कारपरिक्कमे करयल जाव, एवं वयासी-णमोत्थुणं अरिहंताणं जाव संपत्ताणं णमोत्थुणं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोचएसयाणं पुटिव पि य णं मए
लुक्ख पाणभोयणं आहारियस समाणस पुव्वरत्तावरत्तकालासमयसि धम्मजाग. रियं जागरमाणस्स से आहारे णो सम्म' परिणमइ )
આ પ્રમાણે તે પુંડરીક અનગારને કાળાતિક્રમથી કરેલ તે અરસ, વિરસ, શીત, રૂક્ષ પાન આહારનું રાત્રિના મધ્ય ભાગમાં ધર્મચિંતન માટે કરેલા જાગરણને લીધે સારી રીતે પાચન થતું ન હતું.
(तएण तस्स पुडरीयस्त अणगोरस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवकतिए विहरइ, तएणं से पुंडरीए अणगारे अत्थामे, अवले, अवीरिए अपुरिसकारपरिकमे करयल जाव, एवं बयासी-णमोत्थुग अरिहताणं जाव संपत्ताणं थेराणं भगवताणं मम धम्मायरियाणं
For Private and Personal Use Only