________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५७
अगारधर्षिणी टीका म० १४ ते लिपुत्रप्रधान चरितवर्णनम् जाब उवणेइ, उवणिता, एवं वयासी एस णं देवाणुप्पिया ! कणगरस रण्णो पुत्ते पउमावईए अत्तए कणगज्झए नामं कुमारे अभियारिहे रायलक्खणसंपन्ने भए कणगरहस्स रन्नो रहस्सियं संवड़िए, एयं णं तुम्भे महयार रायाभिसे एणं अभिसिंह । सव्वं च से उद्वाणपरियावणियं परिकहेइ । तएणं ते ईसर० कणगज्झयं कुमारं महयार रायाभिसेएणं अभिसिंचति । तणं से कणगझ कुमारे राया जाए, महया हिमवंत मलय० वण्णओ जाव रज्जं पसासेमाणे विहरइ । तएर्ण सा पउमावई देवी कणगज्झयं रायं सहावेइ, सद्दावित्ता, एवं वयासीएस णं पुत्ता ! तव रज्जे य जाव अंतेउरे य० तुमं च तेतलिपुन्तस्स अमच्चस्स पहात्रेण, तं तुमं णं तेयलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि इंतं अब्भुट्ठेहि, ठियं पज्जुवासाहि वयंतं पडिसंसाहेहि, अद्धासणेणं उवणिमंतेहि भोगं च से अणुदेहि । तपणं से कणगज्झए राया पउमावईए देवीए तहन्ति पडणे जाव भोगं च से अणुवड्डेइ ॥ सू० ९ ॥
।
टीका - तप से ' इत्यादि । ततः खलु स कनकरथो राजा अन्यदा कदाचित् । ' कालधम्गा संजुत्ते' कात्रधर्मेण संयुक्तः = मृतश्वाप्यभवत् । ततः
"
Acharya Shri Kailassagarsuri Gyanmandir
'तएण से कणगरहे राया' इत्यादि ।
टीकार्थ - ( एणं ) इसके बाद ( से कणगरहे राया अन्नया कयाई) वह कनकरथ राजा किसी एक दिन काल कवलित हो गया (तएर्ण
"
तएण से कणगरहे राया इत्यादि
टीडार्थ - (तएणं) त्या२पछी (से कणगरहे राया अन्नया कयाई) ते उन१२थ રાજા કેઈ દિવસે કાલકલિત થઇ ગયા એટલે કે મૃત્યુ પામ્યા.
झा ८
For Private and Personal Use Only