________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१०
নামকথা स्ववश: अपगतस्वातन्त्र्यः सन् ' लज्जाए ' लज्जया, 'गारवेण' गौरवेण= साघुत्वगौरवेण च पुण्डरीकं राजानमापृच्छति, आपृच्छय स्थविरैः साई बहिर्जनपदविहारं विहरति ॥ सू०३॥
मूलम्--तएणं से कंडरीए थेरेहिं सद्धिं किंचिकालं उग्गं उग्गेणं विहरइ । तओ पच्छा समणत्तणपरितंते समणत्तण. णिविण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी, थेराणंअंतियाओ सणियं२ पच्चोसकइ, पच्चोसकित्ता, जेणेक पुंडरिगिणी णयरीजेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ, उवागच्छित्ता, असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टयांस णिसीयइ णिसीइत्ता, ओहयमणसंकप्पे जाव झियायमाणे संचिटूइ । तएणं तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलावट्टयसि ओहयमणसंकप्पं जाव झियायमाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छइ, उवागच्छित्ता पोंडरीयं रायं एवं-वयासी-एवं खलु देवाणुप्पिया! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवर
बार जब उनसे पूर्वोक्त प्रकारसे कहा-तब उन्हों ने नहीं इच्छा होने पर भी स्ववशताका अभाव होने के कारण लज्जावश होकर साधुत्वके गौरवके ख्याल से-पुंडरीक राजा से विहार करनेकी बात पूछी-पूछकर फिर वे वहां से स्थविरोंके साथ बाहिरके जनपदों में विहार कर गये ॥सू०३ ॥ પુંડરીકે બીજી અને ત્રીજી વાર પણ જ્યારે પહેલાં મુજબ જ વાત કહી ત્યારે તેમણે પિતાની ઈચ્છા નહિ હેવા છતાંએ લાચાર થઈને, લજિત થઈને, સાધુત્વના ગૌરવને લક્ષ્યમાં રાખીને પુંડરીક રાજાને વિહાર કરવાની વાત પૂછી. પૂછીને તેઓ ત્યાંથી સ્થવિરેની સાથે બહારના જનપદે માં વિહાર કરી ગયા. સૂ. ૩
For Private and Personal Use Only