SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ܕ arrrraniaafift टी० अ० १९ पुण्डरोक-कंडरीक बरित्रम् ७२७ , अभ्युपपन्नः = सर्वथा आसक्तः सन् नो शक्नोति पुण्डरीकं राजानमापृच्छ्थ 'बहिया' बहि: ' अभुज्जरणं ' अभ्युद्यतेन=उग्रविहारेण खलु विहर्तुम्, किन्तु 'तरथेव ' तत्रैव=यानशालायामेत्र 'ओसण्णे' अवसन्नः = शिथिलसाधुसमाचारवान् जातः । तत खलु स पुण्डरीको राजा 'इमी से कहाए' अस्या, कथायाः = कण्डरीकोऽनगारोsaसन्नो जातः इतिवृत्तान्तस्य लब्धार्थः सन् स्नातः ' अंतेउरपरियाल संपरिकुडे' अन्तःपुरपरिवारसं परिवृतः यचैव कण्डरीकोऽनगारस्तत्रैव उपागच्छति, उपागस्य, कण्डरीकं त्रिः कृत्व आदक्षिण प्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, afear after एवमवादीत्-धन्योऽसि खलु त्वं हे देवानुप्रिय ! यतस्त्वम् कपडे ' कृतार्थः=विहितजीवनकृत्यः ' कयपुन्ने' कृतपुण्यः = विहितप्रव्रजितवेषः । पुनः सुलद्धे ' सुलग्धं = सुष्ठुतया प्राप्तं खलु हे देवानुप्रिय ! ' तत्र 'लया 'माणुस्सए मानुष्यकं = मनुष्यसम्बन्धि, 'जम्मजीवियफले ' जन्मजीवितफलम् - जन्म " Acharya Shri Kailassagarsuri Gyanmandir -गृद्ध बन गये प्रथित- रसास्वाद में निषद्धमानसवाले हो गये, और अध्युपपन्न बन गये - अर्थात् सर्वथा आसक्त बन गये कि वहां से बाहिर जय विहार करने के लिये उनका मन ही नहीं हुआ-अतः उन्हों ने पुंडरीक नरेश से विहार करने की कोई बात ही नहीं पूछी किन्तु ( तत्थेव - ओसन्ने जाए) वहीं पर वे रहते २ शिथिल साधुसमाचारीवाले बन गये। (तएण से पोंडरीए इमीसे कहाए लट्ठे समाणे व्हाए अंतेउरपरियाल संपरिबुडे राया : जेणेव कंडरीए अणगारे तेणेव उवागच्छर, बागच्छत्ता कंडरीयं अणगारं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ, करिता बंदह, णमंसह, वंदित्ता णमंसित्ता एवं वयासी धन्नेसिणं तुम देवtणुपिया ! कत्थे कयपुन्ने कयलक्खणे सुलद्वेणं देवाणुपिया ! तव माणुस्सजन्मजीवियफ ले जेणं तुमं रजं च जाव अंतेउरं चावि छडुहन्ता સવાળા થઇ ગયા અને અધ્યુપપન્ન બની ગયા એટલે કે તેએ એકદમ આસક્ત થઈ ગયા કે ત્યાંથી બહાર ઉગ્ર વિહાર કરવા માટે પણ તેઓ તૈયાર થયા નહિ. એથી તેમણે પુંડરીક રાજાને વિહાર કરવાની ખાખતમાં કંઇજ પૂછ્યુ नहि प ( सत्थेव ओसन्ने जाए ) त्यां न रखेतां रडेतां तेथे। शिथिल साधु સમાચારી થઇ ગયા એટલે કે સાધુએના આચારમાં તેએ શિથિલ થઇ ગયા ( तरणं से पौडरीए इमीसे कहाए लद्धडे समाणे व्हाए अंतेउरपरियालसंपरिवडे या जेणेव कंडरीए अणगारे तेणेव उवागच्छर, उवागच्छित्ता कंडरीयं अणगारं तिक्त आयाहिणं पयाहिणं करेइ, करिता वंदर णमंसर, नंदित्ता गर्मसिता एवं क्यासी धन्नेसि गं तुमं देवगुखिया ! कयत्ये कयपुन्ने कयलक्खणे For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy