SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org माधर्मामृतवर्षिणी टो० अ० १९ पुंडरीक-कंडरीक चरित्रम् ७२३ टीका- ' तरणं तस्स ' इत्यादि । ततः खलु तस्य कण्डरीकस्य अनगारस्य तेः ' अंतेहि य' अन्तैश्च बल्लचणकादिभिः 'पंतेहि य' प्रान्तैश्च = पर्युषितैः, atre: Faraafiaf अशनादिभिः यथा शैलकस्य राजर्षेस्तथा ऽस्याऽपि तथाविधमहारं कुर्वतो यावत्कृतिसुकुमारकस्य सुखोपचितस्य शरीरे वेदना प्रादुर्भूता, कीदृशीत्याह - उज्ज्वला यावद् दुरधिसा = सोढुमशक्या पुनः सुखलेशरहिता कण्डरीकः ' दाहवकंत्तिए ' दाहव्युत्क्रान्तिकः = दाहस्य शरीरसन्तापरूपरोगस्य व्युत्क्रान्तिः = उत्पत्तिर्यस्यासौ दाहव्युत्क्रान्तिकः = करचरणादिज्वलनवान् चापि विहरति । ततः खलु स्थविरा अन्यदा कदाचित् यचैव पुण्डरीकिणी नगरी तत्रैव उपागच्छन्ति, उपागत्य, नलिनीवने समवसृताः । पुण्डरीकस्तद्दर्शनार्थं स्वभवना Acharya Shri Kailassagarsuri Gyanmandir , ' तरणं तस्स कंडरीयस्स' इत्यादि । टीकार्थ - (ari) इसके बाद (तस्स कंडरीयस्स अणगास्स तेहि अंतेहि पंतेहिं य जहासेलगस्स जाव दाहवक्कंतिए यावि विहरइ) उस कंडरीक अनगार के बल्लचणक आदि रूप अन्ताहार करने से तथा पर्युषित अथवा नीरस आहाररूप प्रान्तोहार करने से शैलक राजर्षिकी तरह प्रकृति से सुकुमार सुखोपचित होने के कारण शरीर में वेदना उत्पन्न हो गई। जो उज्ज्वला एवं सोढुमशक्या थी । इस तरह शरीर सन्तापरूप रोग की उत्पति से वे कंडरीक अनगार कर चरण आदि में जलन होने के कारण सुख के लेश से भी वर्जित हो गये । (एणं थेरा अन्नया कयाइं जेणेव पोंडरिगिणी तेणेव उवागच्छह, उवागच्छित्ता णलिणिवणे समोसढा पोंडरीए तपणं तर कंडरीयस्स इत्यादि - Asa-(agoi) uzual, ( तस्स कंडरीयस्स अगगारस्स तेहिं अंतेहिं पंतेहिं य जहा सेलगस्स जाव arrarifar या विरइ ) તે કઇંડરીક અનગારના શરીરમાં ખલ્લચણુક વગેરે રૂપ અતાહાર કરવાથી તેમજ પતુષિત અથવા નીરસ આહાર રૂપ પ્રાન્તાહાર કરવાથી શૈલક રાષિની જેમ પ્રકૃતિથી સુકુમાર અને સુખાચિત હાવા બદલ વેદના ઉત્પન્ન થઈ ગઈ. તે વેદના અત્યંત ઉગ્ર અને અસહ્ય હતી. આ પ્રમાણે શરીર સંતાપ રૂપ રાગની ઉત્પત્તિથી તે કડરીક અનગાર હાથ પગમાં મળતરાને લીધે થેાડી સુખશાંતિ પણ મેળવી શકયા નહિ. ( तरणं थेरा अन्नया कयाइं जेणेव पोंडरिगिणी तेणेव उवागच्छ, उवाग . च्छित्ता लिणिवणे समोसढा पौडरीए निगाए धम्मं सुणेइ, तरणं पौंडरीए राया For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy