________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टीका ० १९ पुंडरीक-कंडरीकचरित्रम् ७२१ वन्तो ऽन्यदा कदाचित् पुण्डरीकिण्या नगर्या नलिनीवनात् उद्यानात् प्रतिनिष्का म्यन्ति, प्रतिनिष्क्रम्य बहिर्जनपदविहार विहरन्ति ॥ मू० २॥
मूलम्-तएणं तस्स कंडरीयस्त अणगारस्स तेहिं अंतेहिं य पंतहि य जहा सेलागस्स जाव दाहवर्कतिए यावि विहरइ। तएणं थेरा अन्नया कयाइं जेणेव पोंडरिगिणी तेणेव उवागच्छइ, उगच्छित्ता, णलिणिवणे समोसढा, पोंडरीए णिग्गए धम्मं सुणेइ । तएणं पोंडरीए राया धम्मं सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ, उवागच्छित्ता कंडरीयं अणगारं वंदइ णमंसइ वंदित्ताणमंसित्ता कंडरीयस्स अणगारस्स सरीरगं सव्वावाहं सरोयं पासइ, पासित्ता, जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता, थेरे भगवंते वंदइ, णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-अहण्णं भंते ! कंडरीयस्स अणगारस्स अहा पवत्तेहि ओसहभेसजेहिं जाव तेइच्छं आउट्टामि, तं तुब्भे णं भंते ! मम जाणसालासु समोसरह। तएणं थेरा भगवंतो पुंडरीयस्स पडिसुणेति, पडिसुणित्ता, जाव उवसंपजित्ताणं
पडिणिक्खमित्ता बहिया जणवयविहारं विहरंति) धीरे २ वे ग्यारह अंगोंके पाठी भी बनगये इसके बाद उन स्थविर भगवंतों ने किसी एक दिन पुंडरीकिणी नगरी के उस नलिनीवन नामकेउद्यान से विहार किया सो विहार कर वे बाहिर के जनपदों में विचरने लगे। सू० २॥ रीओ णलिणीवणाओ उजाणाश्रो पडिणिक्खमंति, पडिणिक्खमित्ता बहिया जणवयविहारं विहरंति )
ધીમે ધીમે તેમણે અગિયાર અંગેનું અધ્યયન કરી લીધું. ત્યારબાદ તે સ્થવિર ભગવતેએ કે એક દિવસે પુંડરીકિશું નગરીના તે નલિનીવન નામના ઉદ્યાનથી વિહાર કર્યો, વિહાર કરીને તેઓ બહારના જનપદેમાં વિચરણ કરવા લાગ્યા છેસૂત્ર ૨ |
For Private and Personal Use Only