________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिणी टी० अ० १९ पुंडरीक-कंडरीकचरित्रम् ७१९ संतिष्ठते-तमर्थ न स्वीकृतवान् केवलं मौनमवलम्ब्य स्थितः । ततः खलु पुण्डरीको राजा कण्डरीकं भ्रातरं द्वितीयमपि तृतीयमपि वारम् ' एवं 'पूर्वोक्तरूपेण अवादीत्-'जाव तुसिणीए संचिट्ठइ' यावत्-तुष्णीकः संतिष्ठते । ततः खलु पुण्डरीकः कण्डरीकं यदा ‘नो संचाएइ ' नो शक्नोति = न समर्थों भवति बहुभिः ' आघवणाहि य ' आख्यापनाभिश्च-आख्यापनाभिः-प्रव्रज्याविरोधिभिराख्यानः 'पण्णवणाहि य ' प्रज्ञापनाभिश्च ' अहं तव ज्येष्ठभ्राताऽस्मि, तव हितं येन भवति, तदेव कथयामि, इत्यादि रूपैः प्रज्ञापनवाक्यैः एवं 'विण्णवणाहि य' विज्ञापनाभिः विनितमृदुवचनावलिरूपक्यि प्रबन्धैः, तथा 'सणवणाहि य' संज्ञापनाभिः ' प्रव्रज्यायां महान् कष्टो भवति' इत्यादि स्वाभीप्सितसंज्ञापकैर्वाक्यैश्च रणो एयमढे णो आढाइ, णो पजिाणइ, तुसिणीए संचिट्ठइ, तएणं पुंड
रीए राया कंडरीयं दोच्चपि तच्चपि एवं वयासी जाव तुसिणीए संचिहुइ, तएणं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएई, बहहिं आघवणाहि य पण्णवणाहि य ४ ताहे अकामए चेव एयमढे अणुमनित्था जाव णिक्खमणाभिसेएणं अभिसिंचइ जाव थेराणं सीसभिक्खं दलया) कंडरीक कुमारने पुंडरीक राजा की इस बात को आदर की दृष्टि से नहीं देखा नहीं माना-और न उसे स्वीकार ही किया-केवल चुपचाप ही रहा । पुंडरीक राजा ने जब कंडरीक कुमार को चुपचाप देखा-तष उसने दुबारा और तिघारा भी उससे ऐसा ही कहा-परन्तु उसने इस बात पर बिलकुल ही ध्यान नहीं दिया केवल चुपचाप ही रहा-। अतः जब पुंडरीक राजा कंडरीक कुमार को उसके ध्येय से विचलित करने _ (तएणं से कंडरीए पुंडरीयस्स रणो एयमढे णो आढाइ, णो परिजाणइ, तुसिणीए संचिट्ठइ, तएणं पुंडरीए राया कंडरीयं दोच्चंपि तच्चपि एवं वयासी जाव तुसिणीए संचिट्ठइ, तएणं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएई, बहूहि आघवणाहि य पण्णवणाहि य ४ ताहे अकामए चेव एयमé अणुमभित्था जाव णिक्रवमणाभिसे एणं अभिसिंचइ जाव थेराणं सीसभिक्खं दलयइ )
કંડરીક કુમારે પંડરીક રાજાની આ વાતનું સન્માન કર્યું નહિ-માની નહિ અને તેને સ્વીકાર પણ કર્યો નહિ, ફક્ત તે મૂગો થઈને બેસી જ રહ્યો. પંડરીક રાજાએ જ્યારે કંડરીક કુમારને મૂંગો મૂંગો બેસી રહેલે જ ત્યારે તેમણે બીજી વાર અને ત્રીજી વાર પણ તેને આ પ્રમાણે જ કહ્યું. પરંતુ તેણે આ વાતની સહજ પણ દરકાર કરી નહી, ફક્ત મૂંગે થઈને બેસી જ રહ્યો. છેવટે જ્યારે પંડરીક રાજા કંડરીક કુમારને તેના ધ્યેયથી મકકમ વિચારથી
For Private and Personal Use Only