SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमगारधर्मामृतषिणी टी० अ० १९ पुंडरीक-कंडरीकचरित्रम् ७१७ इति तद् वचनं श्रुत्वा ते स्थविराः मोचुः ' अहासुहं देवाणुप्पिया' यथासुखं हे देवानुप्रिया ! हे देवानुप्रिय ! यथा तव सुखकरं भवेत् तथा कुरु । ततः खलु स कण्डरीको यावत् स्थविरान् वन्दते नमस्यति, वन्दित्वा नमस्यित्वा स्थविराणामन्तिकात्-समीपात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य, तमेव 'चाउग्घंटे ' चतुघण्टं-चतस्रो घण्टा यस्मिन् स तम् घण्टा चतुष्टयोपेतम् अश्वरथं दूरोहति, यावत् प्रत्यवरोहति-रथादवतरति । अवतरणानन्तरं यौव पुण्डरीको राजा तत्रैव उपागच्छति, करयल जाव' करतल यावत् करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेजलिं कृत्वा पुण्डरीकमेवमवादीत्-एवं खलु हे देवानुपिय ! मया स्थविराणामन्तिके यावद्धर्मों निशान्तः श्रुतः, स धर्म स्थविरप्रोक्तो धर्मः यावत् अभिरुचितः । तत् खलु हे देवानुप्रिय ! 'जाव पव्वइत्तए ' यावत् प्रत्रजितुम्हे देवानुप्रियाः ! भवद्भिरभ्यनुज्ञातो स्थविराणामन्ति के प्रबजितुमिच्छामीतिभावः । देवानुप्रियो ! आप जैसा कहते है-वह वैसा ही है-मेरी भावना उसे सुनकर संयम लेने की हो गई है-अतः संयम धारण करने के पहिले मैं पुंडरीक राजा से इस विषय में पूछ आता हूँ उसके बाद संयम धारण करना चाहता हूँ। इस प्रकार उसके वचन सुनकर उन स्थविरों ने उससे कहा-हे देवानुप्रिय ! तुम्हे जैसे सुख हो-तुम वैसा करो-इसके बाद कंडरीक ने स्थविरों को वंदना की-नमस्कार किया और वंदना नमस्कारकर वह उनके पास से चला आया (पडिनिक्खमित्ता) आकर के (तमेवचा उग्घंटं आसरहं दुरूहह, जाव पच्चोरुहइ, जेणेव पुंडरीए राया तेणेव उवागच्छइ, करयल जाव पुंडरीयं एवं वयासी एवं खल देवाणप्पिया ! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे जाव अभिरुइए હે દેવાનુપ્રિયે! તમે જેમ કહે છે તે ખરેખર તેમ છે. આ બધું સાંભળીને સંયમ ગ્રહણ કરવાની મારી ઈચ્છા થઈ ગઈ છે. એટલા માટે સંયમ ધારણ કરતાં પહેલાં હું પુંડરીક રાજાને આ વિષે પૂછી આવું છું. ત્યારપછી હું સંયમ ધારણ કરવા ચાહું છું. આ પ્રમાણે તેનાં વચને સાંભળીને તે સ્થવિરેએ તેને કહ્યું કે હે દેવાનુપ્રિય ! તમને જેમાં સુખ મળે તેમ કરે. ત્યારપછી કંડરીકે સ્થવિરાને વંદન તેમજ નમસ્કાર કરીને તે તેમની પાસેથી આવતે રહ્યો. (पडिनिक्खमित्ता) भावान, (तमेव चाउग्घंटं आसरहं दुरुहइ, जाव पचोरूहइ, जेणेव पुंडरीए राया तेणेव उवागच्छइ, करयल पुंडरीयं एवं वयासी एवं खलु देवाणुप्पिया ! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे नाव अभिरूइए-तण्णं देवाणुप्पिया! For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy