SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवषिणी टी० अ० १९ पुंडरीक-कंडरीकचरित्रम् ७१५ य पण्णवणाहि य४ ताहे अकामए चेव एयमद्रं अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचइ जाव थेराणं सीसभिक्खें दलयइ । पव्वइए अणगारे जाए एगारसंगविऊ । तएणं थेरा भगवंतो अन्नया कयाइं पुंडरिगणीओ नयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमति पडिणिक्खमित्ता बहिया जणवयविहारं विहरंति ॥ सू० २॥ ___टीका-'तएणं ते ' इत्यादि । ततः खलु ते स्थविरा अन्यदा कदाचित् पुण्डरीकिण्या राजधान्या नलिनीवने उद्याने समबमृताः-समगताः । तेषां समागमनं श्रुत्वा पुण्डरीको राजा तान् वन्दितुं निर्गतः । अनन्तरम्-कण्डरीको ' महाजणसइं' महाजनशब्दं स्थविरान् वन्दितुं कामानां गच्छतां बहूनां जनानां कोलाहलं श्रुत्वा · जहा महाबलो जाव पपज्जुवासइ ' यथामहाबलो यावत्पर्युपास्ते । महाबल इत्र स्थविराणां समीपे गत्वा तान् वन्दित्वा नमस्यित्वा सेवते । स्थविरा धर्म परिकहेंति' परिकथयन्ति उपदिशन्तीत्यर्थः । तैरुपदिष्टं धर्म श्रुवा पुण्डरीकः श्रमणोपासको जातः 'जाव पडिगए' यावत्मतिगतः स्थविरान् वन्दित्त्वा 'तएणं ते थेरा अन्नया कयाई' इत्यादि । टीकार्थः-(तएणं) इसके बाद (ते थेरा) वे स्थविर (अन्नया कयाइं किसी एक समय (पुणरवि) फिर से (पुंडरिगीणीए रायहाणीए णलिणिवणे उजाणे समोसढा, पोंडरीए राया णिग्गए) पुंडरीकिणी राजधानी में आये। वहां वे नलिनीवन उद्यान में ठहरे। पुंडरीक राजा उनका आगमन सुनकर धर्म सुनने की इच्छा से वहां जाने के लिये अपने महल से निकले । (कंडरीए महाजणसई सोचा जहा महन्वलो जाव पज्जुवासइ, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव 'तएण ते थेरा अन्नया कयाइं ' इत्यादि_ -(तपण) त्या२५छी (ते थेरा) ते स्थविरे। ( अन्नया कयाई) मे ५मत (पुणरवि) १ (पुडरिगीणीए रायहाणीए णलिणिवणे उज्जाणे समोसढा, पोंडरीए रायाणिग्गए ) धुरीणी २४धानीमा माव्या. त्या तमा નલિનીવન ઉદ્યાનમાં રોકાયા. પુંડરીક રાજા તેમનું આગમન સાંભળીને ધર્મનું વ્યાખ્યાન સાંભળવાની ઈચ્છાથી ત્યાં જવા માટે પિતાના મહેલથી નીકળ્યા. (कंडरीए महाजणसई सोच्चा जहा महाब्बलो जाव पज्जुवासइ, थेरा धम्म परि For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy