SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ ज्ञाताधर्मकथासूत्रे एषा खलु भवतीनां समीपे धर्म श्रुत्वा धर्मश्रवणजनितवैराग्यवशात् संसारभयोद्विग्ना ' जान पाइत्तए ' यावत् मत्रजितुम् भीता जन्म मरणेभ्यो भवतीनामन्ति के ज्यां ग्रहीतुमिच्छति, तस्मात् 'पडिच्छंतु ' प्रतीच्छन्तु = स्त्रीकुर्वन्तु खलु देवानुमियाः ! इमां शिष्यामिक्षाम् सुव्रतार्या माह-यथासुखम् मा प्रतिबन्धं कुरुष्व । ततः खलु सा पोट्टिला सुवताभिरार्याभिरेवमुक्ता सती हृष्टतुष्टा उत्तरपौरस्त्यं दिग्भागम् = ईशानकोणम् अवक्राम्यति गच्छति, अवक्रस्य स्वयमेव आभरणमाल्यालंकारमवमुञ्चति, अत्रमुच्य स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा यत्रैत्र सुत्रता आर्यास्तत्रैव उपागच्छति, उपागत्य वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवदत् - ' आलित्ते भंते ! लोए ' आदीप्तः खलु भदन्त ! लोक:- हे आयें ! एष कोको जन्म जरामरणादिभिर्दुःखैः प्रज्वलितः, 'एव ' अनेन प्रकारेण 'जहा देवागंदा' यथा देवानन्दा देवानन्देव एषाऽपि सुव्रतानामन्ति के प्रवजिता यावत् - एकादश अङ्गानि अधीते, बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्या आपके पास धर्म सुना है तो उसके प्रभाव से यह संसार भय से उद्विग्न हो कर जन्म मरण से भीत, त्रस्त हो कर आपके पास दीक्षित होना चाहता है। इसलिये हे देवानुप्रिये ! आप मेरे द्वारा दी गई इस शिष्य भिक्षाको अंगीकार कीजिये । तथ सुव्रता आर्यिका ने कहायथासुखं मा प्रतिबंधं कुरुष्व - (तएणं सा पोट्टिला-सुव्वयाहिं अज्जाहि एवं वृत्त समाणा तुट्ठा उत्तरपुत्थिमं दिसी मार्ग अवकमइ, अवकमित्ता मयमेव आभरणमल्लालंकारं ओमुयह, ओमुहन्ता सयमेव, पंचमुट्ठियं लोकरे, करिता जेणेव सुब्वयाओ तेणेव उबागच्छड, उचा गच्छत्ता बंद नसइ, वंदित्ता णमंसित्ता एवं वयासी - अलित्तं णं भंते । लोए एवं जहा देवाणंदा जाव एक्कारसअंगाई अहिज्जह, बहुणि તેનો પ્રભાવથી એ સસારભયથી વ્યાકુળ થઇને જન્મ-મરણથી ભીત અને ત્રસ્ત થઇને તમારી પાસેથી દીક્ષા શ્રદ્ગુણ કરવા ઈચ્છે છે. એટલા માટે હું દેવાતુપ્રિયે ! મારા વડે અપાતી આ શિષ્યા રૂપી ભિક્ષાના સ્વીકાર કરેા. ત્યારે भवानां सुत्रता आर्थिजथे तेने उछु है ' यथासुखं मा प्रतिबंध कुरुज (तरणं सा पोहिला सुन्वयाहिं अज्जाहिं एवं वृत्ता समाणा हडतुडा उत्तरपुरस्थि दिसी भागं अवक्कमर, अवक्कमित्ता सयमेव आभरण - मल्लालंकारं ओमुयह, ओमुइत्ता सयमेत्र, पंचमुट्ठियं लोयं करे, करित्ता जेणेव सुव्वयाओ तेणेव उपागच्छा, उनागच्छित्ता बंद नमसइ, वंदित्ता, मंसित्ता एवं वयासीeffort it ! लोए एवं जहा देवानंदा जान एक्कारस अंगाई अहिज्जर, वहूणि , For Private and Personal Use Only -
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy