________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीका अ० १८ सुसुमादारिकाचरितवर्णनम् ७०३ मृतकृत्यानि कृत्वा कालान्तरे ' विगयसोगे' विगतशोकः मुंसुमामरणजनितशोकरहितो जातश्चास्यभूत् ।। सू० ८॥ ___ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे गुणसिलए चेइए समोसढे।से णं धण्णे सत्थवाहे सपुत्ते धम्म सोच्चा पवइए, एकारसंगवी। मासियाए संलेहणाए सोहम्मे उववण्णो, महाविदेहे वासे सिज्झिहिइ। जहा वि य णं जम्बू! धण्णेणं सत्थवाहेणं णो वण्णहेउं वा नो रूवहेउं वा नो बलहेडं वा नो विसयहेडं वा सुसुमाए मंससोणिए आहारिए, नन्नत्थ एगाए रायगिहं संपावणट्रयाए। एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णहेडं वा नो रूवहेडं वा नो बल. हेडं वा नो विसयहेडं वा आहारे आहारेइ, नन्नत्थ एगाए सिद्धिगमणसंपावणट्रयाए, से णं इहभवे चेव बहणं समणाणं बहूर्ण समणीणं बहणं सावयाणं बहणं सावियाणं अच्चणिजे जाव वीइवइस्सइ।
एवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्त णायज्झयणस्स अयम? पण्णत्ते तिबेमि ॥सू०९॥
॥ अट्ठारसमं अज्झयणं समत्तं ॥
टीका-'तणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो गुणशिल के चैत्ये ' समोसढे' समवसतः तीर्थकरपरम्परया सुसमा दारिका के मरणोत्तर काल में जो भी लौकिक कृत्य कियेजाते -वे सब भी उन्होंने किये और धीरे २ विगत शोक भी हो गए।०८। લૌકિક કૃત્ય કરવાં જોઈએ તે સર્વે તેમણે પતાવ્યાં અને ધીમે ધીમે તેઓ શંકરહિત પણ બની ગયા. એ સૂત્ર ૮ છે
For Private and Personal Use Only