SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधर्मकथाजस्त्रे पञ्चमः पुत्रः तृतीयो धनदेवश्चतुर्थों धनगोपः, पञ्चमो धनरक्षितश्चाऽप्यवदत् । ततः इत्थं तेषां वचनश्रवणानन्तरं, खलु स धन्यः सार्थवाहः पञ्चपुत्राणां 'हियइच्छियं' हृदयेष्टम्-हृदयेप्सितं ज्ञात्वा तान् पुत्रान् एवमवादीत्-मा खलु वयं हे पुत्राः ! एकमपि अस्माकं मध्ये एकमपि जीविताद् व्यपरोपयामः एतत् खलु सुसुमाया दारिकायाः शरीरं ‘णिप्पाणं' निष्प्राण-पाणरहितम् , ' णिच्चेट्ट' निश्चेष्टं चेष्टारहितम् ‘जीवविप्पजढे ' जीवविप्रत्यक्तम् जीवहीनम् , सर्वथा मृतमस्ती. त्यर्थ?, तच्छ्यः उचितं खलु हे पुत्राः ' अम्हं ' अस्माकम् सुसुमाया दारिकाया मांसं च शोणितं च आहर्तुम् , ततः तदनन्तरं च खलु वयं तेन आहारेण 'अ. सब कहा ( एवं पंचमे पुत्ते) इसी तरह उससे तृतीय धनदेवने चतुर्थ धनगोपने एवं पांचवे धनरक्षित ने भी कहा-(तएणं से धण्णे सत्थवाहे पंचण्हं पुत्ताणं हियइच्छियं जाणित्ता तं पंचपुत्ते एवं वयासी) इस के पाद उस धन्यसार्थवाह ने पांचों पुत्रों के अभिप्राय को जानकर उन अपने पांचों ही पुत्रों से इस प्रकार कहा-(माणं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो एसणं सुसमाए दारियाए सरीरए णिप्पाए णिघचेट्ठ जीवविप्पजढे-तं सेयं खलु पुत्ता! अम्हं सुसमाए दारियाए मंस घ सोणियं च अहारेत्सए) हे मेरे पुत्रों! मैं एक को भी जीवन से रहित नहीं करना चाहता हूँ किन्तु यह सुसमादारिका का शरीर जो कि निष्प्राण, निश्चेष्ट, और जीवन से रहित बन गया है इसलिये हमे उचित है कि हे पुत्रों ! हम इस सुंसमदारिका का मांस एवं शोणित तेथे ५iनी भ० मधु ४धु. (एवं पंचमे पुत्ते ) मा प्रमाणे ४ तेन ત્રીજા ધનદેવે, ચેથા ધનપે અને પાંચમા ધનરક્ષિતે પણ કહ્યું. (तएणं से धण्णे सत्यवाहे पंचण्डं पुत्ताणं हियइच्छियं जाणित्ता तं पंच पुत्ते एवं वयासी) ને ત્યારપછી તે ધન્ય સાર્થવાહ પાંચ પુત્રોની હથની અભિલાષા જાણીને પિતાના તે પાંચે પુત્રને આ પ્રમાણે કહ્યું કે– (माणं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेमो एसणं सुसमाए दारियाए सरीरए णिपाणे णिच्चेटे जीवविष्पजढे-तं सेयं खलु पुत्ता ! अम्हं सुंसमाए दारियाए मंसं च सोणियं च आहारेत्तए ) હે મારા પુત્ર ! તમારામાંથી એકને પણ હું મારવા માગતા નથી. પરંતુ આ સુંસમાં દારિકાનું શરીર કે જે નિાણ, નિચેષ્ટ અને નિર્જીવ બની ગયું છે–એટલા માટે અમારા માટે હે પુત્ર! એ જ યંગ્ય છે કે આપણે આ સુસમાં દારિકાનાં માંસ અને શેણિતને ખાઈએ. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy