SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतषिणी टीका अ०१८ सुसुमावारिकाचरितवर्णनम् ६७५ टीका-'तएणं से ' इत्यादि । ततः खलु स चिलातश्चोरसेनापतिः 'अद. रत्तकालसमयंमि' अर्धरात्रकालसमये-मध्यरात्रे, कीदृशे 'निसंतपडिनिसंते'निशान्तप्रतिनिशान्ते निशान्तं जनध्वनिरहितं प्रतिनिशान्तं प्रत्येकंगृहं यस्मिन् तस्मिन् , जने प्रसुप्ते सतीत्यर्थः, पञ्चभिश्चोरशतै सार्द्धम् ‘माइयगोमुहिएहिं ' माइकगोमुखितैः, उदररक्षाथै भल्लूकरोमारतैर्गोमुखाकारैः ‘फलएहि' फलकैः पट्टकैः उदरबदकाष्ठफलकैरित्यर्थः, यावत् 'मूइआर्हि उरुघंटियाहिं' मूकिताभिरुरुपंण्टिकाभिः= निः शन्दी कृताभिः विशालघण्टाभिर्युक्तः यौव राजगृहस्य नगरस्य पौरस्त्यं द्वारं तत्रैव उपागच्छति, उपागत्य, 'उदगवत्थि' उदकबस्ति-चर्ममयजलपात्रम् , 'मसक' इति प्रसिद्धम् ‘परामुसइ ' परामृशति-गृह्णाति, अनन्तरम् ' आयंते' आचान्तः= कृतमुखादि प्रक्षालनः 'चोक्खे ' चोक्षः स्वच्छः अतएव ' तालग्याडणि विज्ज' 'तएणं से चिलाए गेरसेणावई ' इत्यादि। टीकार्थ-(तएण) इसके बाद (चोरसेणावई से चिलाए) चोरसेनापति वह चिलात चोर (निसंतपडिनिसंते अद्धरत्तकालसमयंसि ) जब जन ध्वनिरहित प्रत्येक घर हो गया ऐसे मध्यरात्रिके समय में (पंचहिं चोरसएहिं सद्धिं) उन पांचसौ चोरों के साथ (माइय गोमुहिएहिं फलएहिं जाव मूहआहिं उरुघंटियाहिं जेणेव रायगिहस्स नयरस्स पुरस्थिमिल्ले दुवारे तेणेव उवागच्छइ ) अपने उदर की रक्षा के निमित्त बद्धभल्लूक के रोमों से आवृत हुए गोमुखाकार काष्टफलकों से यावत् निःशब्दीभूत विशाल घंटिकाओं से युक्त होकर जहां राजगृह नगर का पूर्वदिशा का द्वार था वहां आया। ( उवागच्छित्ता उदगवत्थि परामुसइ, आयंते, चोक्खे, सुइभूए, तालुग्घाडणिविज्ज आवाहेइ, आवाहित्ता रायगिहस्स 'तएण से चिलाए चोरसेणावई' इत्यादि-- -( तएण) त्या२मा चोरसेणावई से चिलाए) यार सेनापति ते विसात या२ (निसंतपडिनिसंते अद्धरत्तकालसमयसि ) न्यारे हरे हरे ઘરમાં માણસને અવાજ એકદમ બંધ થઈ ગયે, એવા તે મધ્યરાત્રિના समये (पचहिं चोरसएहि सद्धि) ते पांयसे। यानी साये (माइय गोमुहिएहि फलएहि जाव मूइआहि उरुघटियाहि जेणेव राय गिहस्स नयरस्स पुरथिमिल्ले दुवारे तेणेव उवागच्छइ) પિતાના પેટની રક્ષા માટે રીંછના રોમેથી આવૃત્ત થયેલા ગેમુખાકાર કાક ફલકથી યાવતું શાંત થઈ ગયેલી મેટી ઘટિકાઓથી યુક્ત થઈને જ્યાં राना , पूर्व दिशानुं द्वा२ तुं त्यां माव्या. ( उवागच्छित्ता उद्गवत्थि परामुसइ आयते चोक्खे सुइभूए, तालुग्धाडणि विज्ज आचाहेइ, आवाहित्ता For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy