SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ ज्ञाताधर्मकथासूत्रे , ! पडिसुर्णेति ' प्रतिशृण्वन्ति = स्वीकुर्वन्ति, प्रतिश्रुत्य, चिलातं तस्करं चोरसेनापतितया अर्थात् चोर सेनापतिपदे अभिविश्वति । ततः खलु स चिलातः चोरसेनापतिर्जातः कीदृश: ? इत्याह- अहम्मिए जाय ' अधार्मिको यावत् विजयचोरसेनापतिवदधार्मिको यावदधर्म केतुर्भवन् विहरति । ततः खलु स चिलातः चोरसेनापतिः ' चोराण य जाव' चोराणां च यावत् = चोरपारदारिकादीनां च ' कुडंगे ' कुडङ्गः आश्रयस्थानं चाऽपि आसीत् । स खलु तत्र सिंहगुहायां चोरपल्ल्यां पञ्चानां चोरशतानां च एवं यथा विजयस्तथैव सर्वं यावत् विजयवत् पश्चशतानां चोराणामुपरि आधिपत्यं कुर्वन् राजगृहस्य दक्षिणपौरस्त्यम् अग्निकोणस्थं , स्वीकार कर लिया । और स्वीकार करके उस चिलात चोर को अन्त में उस सिंहगुहा नामकी चोर पल्ली का उन्हों ने चोर सेनापति के रूप में अभिषेक कर दिया। (तरणं से चिलाए चोरसेणावई जाए अहम्मिए जाव विहरह तरणं से चोर से० चोराण य जाव कुडंगे यावि होस्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्डं चोरस्याणं य एवं जहा विजओ तदेव सव्वं जाव रायगिहस्स दाहिणपुरस्थिमिल्लं जणवयं जाव णित्थाणं निद्वणं करेमाणे विहरह) इस तरह वह चिलात चोर सेनापति बन गया । चोरसेनापति बनकर वह विजय चोर सेनापति की तरह अधार्मिक यावत् अधर्मकेतु जैसा हो गया । अतः वह चिलात चोर सेनापति चोरों का यावत् पारदारिक आदिकों का कुडंग की तरह वासों के वन के समान - आश्रयस्थान बन गया और उस सिंहगुहा नामकी पल्ली में पांचसौ चौरों का आधिपत्य करता हुआ विजय तस्कर અને સ્વીકારી લીધા અને સ્વીકારીને છેવટે તે ચિલાત ચોરને તે સિંહગુહા નામની ચોરપલ્લીને તેમણે ચોર સેનાપતિના રૂપમાં અભિષેક કરી દીધેા. (तरण से चिलाए चोरसेणावई जाए अहम्मिए जोव विहर सएणं से चोर से० चोराण य जाव कुङगे यावि होरथा, सेण तत्थ सीहगुहाए चोरपल्लीए पचन्हं चोरस्याणं य एवं जहा विजओ तद्देव सव्वं जाव रायगिहस्स दाहिणपुरथिमि जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरइ ) આ પ્રમાણે તે ચિલાત ચાર ચાર સેનાપતિ થઇ ગયા. ચાર સેનાપતિ બનીને તે વિજય ચાર સેનાપતિની જેમ અધાર્મિક યાવત્ અધમકેતુ જેવા થઈ ગયા. તેથી તે ચિલાત ચાર સેનાપતિ ચારાને! યાવત્ પારદારિક વગેરેના કુડ'ગની જેમ-ત્રાંસેાના વનની જેમ-આશ્રયસ્થાન બની ગયા અને તે સિંહગુ હા For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy