________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीताधर्मकथाङ्गस्त्र चोरसेणावई जाए अहम्मिए जाव विहरइ। तएणं से चिलाए चोरसेणावई चोराणय जाव कुडंगे यावि होत्था । से णं तत्थ सोहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरस्थिमिल्लं जणवयं जाव निस्थाणं निद्धणं करेमाणे विहरइ ॥ सू० ४॥
टीका-'तएणं' इत्यादि । ततः खलु स चिलातो दासचेटो विजयस्य चोरसेनापतेरण्या प्रधानः । असिलट्ठग्गाहे ' असियष्टिग्राहः असि: करवालः, यष्टि वंशदण्डः, तौ गृह्णातीति, असियष्टिग्राहः असियष्टयादिप्रचालनचतुरो जातश्चापि अभूत् । ' जाहे वि यणं' यदाऽपि च खलु स विजयश्वोर सेनापतिः'
तएणं से चिलाए दासचेडे इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (से चिलाए दासचेडे ) वह दासचेटक चिलात (विजयस्स चोरसेणावइस्स) चोर सेनापति उस विजय तस्कर का (अग्गे........यावि हो.) सब से प्रधान असि, यष्टि, ग्रह-तलवार और लाठी के चलाने मे चतुर-बन गया । (जाहे वि य णं से विजए चोरसेणावईगामघायं वो जाव पंथकोटिं वा काउं वच्चइ, ताहे वि य णं से चिलाए दासचेडे सुबहुं पि हु कूवियवलं हयविमहिय जाव पडिसेहेइ, पुणरवि लद्धटे कयकज्जे अणहसमग्गे सीहगुहं चोरपल्लि हव्वमाग च्छद) जब वह चोर सेनापति विजय, ग्रामों का घात करने के लिये,
(तरण से चिलाए दासचेडे इत्यादि
2010-(तएण) त्या२५छी (से चिलाए दालचेडे ) ते हास २.४ यिात (विजयस्स चोरसेणावइस्स ) यार सेनापति त यि त४२ना (अग्गे.... यावि हो०) सौकी प्रधान मासि, यष्टि (AII) श्रा, तरवार भने साही ચલાવવામાં ચતુર બની ગયે.
(जाहे वि य णं से यिजए चोरसेणावई गामधायं वा जाव पंथकोट्टि वा का बच्चा, ताहे वियणं से चिलाए दासचेडे सुबहुं पि हूँ कूवियबलं हयविमहिय जाब पडिसेहेइ, पुणरवि लढे कयरुज्जे अणहसमग्गे सीहगुहं चोरपल्लिं हध्वमागच्छद)
જયારે તે ચોર સેનાપતિ વિજય મેના ઘાત માટે વાવત પથિકને લૂંટવા માટે નીકળતું હતું ત્યારે તે દાસ ચેટક ચિલાત ચોરાને પકડવા માટે
For Private and Personal Use Only