________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० अ० १४ सेतलिपुत्र प्रधानचरितवर्णनम् . रियं जागरमाणीए' कुटुम्ब नागरिको जाग्रत्या अयमेतद्रूप 'अज्झस्थिए जाव' आध्यात्मिको यावत् आध्यात्मिका आत्मगतो यावन्मनोगतः संकल्पः समुत्पन्नः । संकल्पप्रकारमाह-एवं खलु अहं तेतलिपुत्रस्य पूर्वम् इष्टा कान्ता प्रिया मनोज्ञा मनोऽमा आसम् , इदानीमनिप्टा, अकान्ता, अप्रिया, अमनोज्ञा, अमनोमा यावत् परिभोगं वा । अस्याभिप्रायः-अहो मनुष्याणां मनोवृत्तेरस्थिरती । पूर्व यस्याहम् इष्टा कान्ता प्रियाऽदिकाऽसम् , सेवाहमस्यानिष्टाऽकान्ताऽभियादिका जाताऽस्मि । अयं तेतलिपुत्रो मम नाम गोत्रश्रवणमपि नेच्छति किं पुनर्ममदर्शनं मया सह परिभोगं वाञ्छेत् अपितु नेत्यर्थः । 'तं' तत्-तस्मात्कारणात् । सेयं' यसि ) रात्रि के पिछले भागमें (कुटुंबंजागरियं-जागरमाणीए अयमेयारूवे अज्झस्थिए जाव ममुप्पन्ने ) कुटुंब की चिन्ता से जाग रही थी इस प्रकार का आध्यात्मिक यावन्मनोगत संकल्प उत्पन्न हुआ-( एवं खलु अहं तेयलिपुत्तरस पुचि इट्ठा ५ आसि इयाणि अंणिट्ठा ५ जाव परिभोगं वा, तं सेयं खलु मम सुव्ययाणं अजाण अंतिए पवइत्तए) में पहिले तेतलिपुत्र को बहुत ही अधिक इष्ट, कान्त प्रिय, मनोज्ञ एवं मनोम थी-परन्तु अब मैं ऐसी नहीं रही हूं-अनिष्ट आदि बन गई हैं। और बातों की बात ही क्या है-वे तो अब मेरा मुख तक नहीं देखना चाहते हैं-देखो मनुष्यों की मनोवृत्ति कितनी अस्थिर है-पूर्व मैं जिसे इष्ट, कान्त, प्रिय, आदि रूप थी-अब वही मैं उसके लिये अ. निष्ट अप्रिय आदि बन गई हूं। यह तेतलिपुत्र तो मेरो नाम गोत्र तक भी सुनना नहीं चाहता है तो फिर मेरे साथ रहने की तो चाहना ही આધ્યાત્મિક યાવત મનોગત સંકલ્પ ઉદ્દભવ્યું કે ____ (एवं खलु अहं तेयलिपुत्तस्स पुब्धि इट्ठा ५ आसि इयाणि अणिट्ठा ५ जावं परिभोग वा तं सेयं खलु मम मुव्बयाणं अज्नाणे अतिए पव्वइत्तए )
પહેલાં હું તેતલિપુત્રને ખૂબજ ઈષ્ટકાંત, પ્રિય, મને અને મનેમ હતી પણ હવે હું તેમના માટે તેવી રહી નથી અનીષ્ટ વગેરે થઈ પડી છું. મારી સાથે વાતચીતની વાત તે તરે રહી પણ તેઓ મારૂં મેં પણ જોવા માંગતા નથી એરખર પુરુષોની મનોવૃત્તિ કેટલી બધી ચંચળ હોય છે જેને પહેલાં જે હું ઇષ્ટ, કાત, પ્રિય, વગેરેના રૂપમ હતી, હવે તેને તેજ હું અનિષ્ટ વિ વગેરે થઈ પડી છું આ તેતલિપુત્ર મારા નામ ગોત્ર સુદ્ધા સાંભ( 1 ગાતા નથી ત્યારે મને જોવાની અને મારી સાથે રહેવાની તે તેમને " । ५.२मा ( कुडु बजागरियं जाग माणीए अयमेयारूवे अज्ज्ञथिए जाव ममुपन्ने ) घर-गृहस्थीना पिया२४२ती onvी २४ ती त्यारे-मा तनो
शा ७
For Private and Personal Use Only