________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवषिणी टी० अ०१८ सुसमादारिकाचरितवर्णनम् विशेषप्रकारेण नाशाय, उत्सादनाय-द्विपदादिमकलजीवानां सर्वथा नाशाय च, 'अधम्मकेऊ समुट्ठिए ' अधर्मकेतुः समुत्थितः-अधर्मः पापप्रधानो यः केतुः= केतुग्रहः, अधर्म केतुः उत्पातरूपधूमकेतुमहाग्रहः तद्वत् समुत्थितः। बहुणगरणिग्गयजसे ' बहुनगरनिर्गतयशाः, बहुनगरेषु निर्गतं जनमुखानिःसृतं यशः ख्याति यस्य सः, प्रसिद्ध इत्यर्थः, शूरः 'दढप्पहारी' दृढप्रहारी-दृढपहरण शीलः 'साहसिए ' साहसिकः अविमृश्यकारी ' सहवेही' शब्दवेधी-शब्दश्रवणेन लक्ष्यवेधी च आसीत् । ' से ' सः = विजयश्चौरः खलु तत्र सिंहगुहाया चोरपल्ल्यां पञ्चानाम् चोरशतानाम् 'आहेवच्चं जाव' आधिपत्यं यावत् स्वामित्वं कुर्वन् विहरति । ततः खलु स विजयस्तस्करः चोरसेनापतिः बहूनां चोराणां च 'पारदारियाणय' पारदारिकाणां-परस्त्रीगामिनां च 'गंठिभेय गाणप' ग्रन्थिभेदकानां संधिच्छेयगाणय ' सन्धिच्छेदकानां भित्तिसंधि छित्त्वा ये धनमपहरन्ति ते संधिच्छेदका उच्यन्ते, तेपाम् , ' खत्तखणगाण य' क्षात्रखनकानां संधिरहितभित्ति खनकानाम् , ' रायाचगारीणय' राजाऽपकारिणांपशु, पक्षी, सरीसृप आदि प्राणियोंके घातके लिये,वध के लिये,तथा उनके सर्वथा विनाशके लिये, यह अधर्मकेतुग्रह जैसा उदित हुआ था। अनेक नगरों में यह कुख्यात होचुका था । बडा शुरवीर था। इसका प्रहार बहुत गहरा होता था। विना विचारे काम करना ही इसका स्वभाव था शब्द श्रवण कर यह अपने लक्ष्य के वेधने में बडा निपुण था। वह विजय चौर सिंहगुफा नाम की उस चोरपल्ली में पांचसौ चोरों का
आधिपत्य यावत् स्वामित्व करता हुआ रहता था। (तएणं से विजय तक्करे चोरसेणावई बहणं चोरोण य पारदारियाण य गंठियगाण य संधिच्छेयगाण य खत्तखणगाण य, रायावगारीण य अणधारगाण य
घा वि५६, यतुप४, भृग, पशु, पक्षी, सरी२१५ (सा५) मेरे प्राणीमाना ઘાત માટે, વધ માટે તેમજ તેમના સર્વનાશ માટે તે અધર્મ કેતાહની જેમજ ઉદય પામ્યું હતું. ઘણું નગરોમાં તે કુખ્યાત થઈ ચુક્યો હતો. તે ભારે શૂરવીર હતા, તેને પ્રહાર ખૂબ જ ભારે થતું હતું. વગર વિચાર્યા કામ કરવામાં જ તેને સ્વભાવ હતો. શ શ્રવણ કરીને તે પિતાના લક્ષ્યને વીંધી નાખવામાં ખૂબ જ નિપુણ હતે. તે વિજય ચાર સિહ ગુફા નામની તે ચાર પલ્લીમાં પાંચસે ચેરને સ્વામીયાવત્ સ્વામિત્વ ભગવતે રહેતે હતે.
( तएणं से विजयतकरे चोरसेणावई बरण चोराण य पारदारियाण य गठिभेयगाण य संधिच्छेयगोण य खत्तखणगाणय, रायावगारीण य ऊण.
For Private and Personal Use Only