SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६५३ हाताधर्म कथासूत्रे " = " " ' सच्छंदमई' स्वच्छन्दमतिः स्वाभिशयवर्ती उद्दण्डइत्यर्थः, अतएव ' सइरप्पयारी स्वैरमचारी सच्छन्दविहारी ' मज्जप्पसंगी मद्यप्रसङ्गी मद्यपायी, ' चोपसंगी ' चौर्यमसङ्गी= चौर्यकर्मणि परायणः, 'मंसप्पसंगी मांसमसङ्गी= मांसभक्षणशीलः, 'जूयप्यसंगी ' द्यूतमसङ्गी द्यूतक्रीडाप्रसक्तः, 'वेसापसंगी ' doreपटः एवं परदारप्यसंगी' परदारमसङ्गी= परदाररतो जातथापि आसीत् । ततः खलु राजगृहस्य नगरस्य अदुरसामन्ते दक्षिणपौरस्त्ये दिग्भागे अग्निकोणे सिंहगुहानाम चोरपल्ली आसीत्, या हि पल्ली 'विसमगिरिकडगकोडंबसंनिविट्ठा' विषमगिरिकटककोडम्ब सन्निविष्टा= विषमो निम्नोन्नतो यो गिरिकटक:= पर्वत मध्यभागः, तस्य यः कोडम्बः प्रान्तभागः, तत्र संनिविष्टा=स्थिता आसीत् । पुनः बंसीकलंकपागारपरिक्खित्ता वंशीकलंकमा कारपरिक्षिप्ता-वंशी कळङ्का वंशजालमयी वृतिः, सैव प्राकारः, तेन परिक्षिप्ता = परिवेष्टिता=वंशनिर्मितजालमयमाकारैः समन्तात् परिवेष्टिता, छिण्ग सेलविसमप्यवायफलिहोवगूढा = छिन्नशैलविषमपात परिखोपगूढा = छिन्नोऽवयवान्तरापेक्षया विभक्तो यः शैलः = पर्वतः तत्सम्बन्धिनो ये विषमाः प्रपाता गर्ताः, त एत्र परिखाः तया उपगूढा= आश्लिष्टा परिवेष्टिता विभक्तशैलावयवनिर्गत विपमप्रपातरूपपरिखापरिवेष्टितेत्यर्थः ' एगदुवारा ' एकद्वारा= एकं द्वारं = प्रवेशनिर्गमरूपं यस्याः सा = एकप्रवेशनिर्गमा, 'अणेगखंडी' अनेकखण्डा = अनेकानि खण्डानि विभागा रक्षाहेतोर्यस्यां सा अनेकरखण्डा, यत्र = स्वरक्षार्थ अनेकानि स्थानानि सन्ति, 'विदियजणणिग्गमपवेसा' " - Acharya Shri Kailassagarsuri Gyanmandir " विहारी हो गया - मद्यप्रसंगी हो गया - मदिरा पीने लग गया। मांस खाने लग गया, चोरी करने लगा, जुआ खेलने लगा, वेश्या सेवन करने लगा, और परदार सेवन करने में भी लंपट हो गया । (तएण रायगिहरुम नयरस्स अदूरसामंते दाहिणपुरस्थिमे दिसी भाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकड गकोडंबसनिविट्ठा वंसीकलंक पागारपरिक्खिता छिण्णसेलविसमप्पधायफालिहोवगूहा रग्गदुबारा, अगखंडी, विदियजणणिग्गमपवेसा अग्भितरपाणिया सुदुल्लभजल સ્વચ્છંદ વિહારી થઈ ગયા હતા, દારૂ પિનારા થઈ ગયા હતા. તે માંસ ખાવાલાગ્યા, ચારી કરવા લાગ્યેા, જુગાર રમવા લાગ્યા, વેશ્યા–સેવન કરવા લાગ્યા અને પરસ્ત્રી સેવનમાં પણ લપષ્ટ થઈ ગયા હતે. For Private and Personal Use Only (तएण रायगिरस नयरस अदूरसामंते दाहिणपुरत्थिमे दिसीभाए सीहगुहा नामं पल्ली होत्था-विसमगिरिकडगकोडवसन्निविट्ठा वंसीकलंकपगारपरिक्खिता, छिण्णा सेल विखमप्पघायफालिहोवगूढा एगदुवारा, अणेगखंडी, विदियजणणिगगमप वेखा
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy