________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीका० अ० ४ तेतलिपुत्रप्रधान रितवर्णनम्
मूलम् - तरणं तीसे पोहिलाए अन्नया क्याई पुव्वरस्तावरसकालसमर्थसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुत्पन्ने । एवं खलु अहं तेयलिपुत्तस्स पुठिंब इट्ठा ५ आसि, इयाणिं अणिट्टा ५ जाव परिभोगं वा, तं सेयं खलु मम सुव्वयाणं अज्जाणं अंतिए पव्वइत्तए, एवं संपई, संपेहित्ता, कलं जाव पाउप्पभायाए जेणेव तेयलिपुत्ते तेणेव उबागच्छइ, उवागच्छित्ता, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी एवं खलु देवाणुप्पिया ! मए सुव्वयाणं अज्जाणं अंतिए धम्मे णिसंते जाव अब्भणुन्नाया पव्वइत्तए । तएणं तेयलिपुत्ते पोहिले एवं वयासी एवं खलु तुमं देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववज्जिहिसि, तं जइ णं तुमं देवाणुपिए ! ममं ताओ देवलीयाओ आगम्म केवल पन्नत्ते धम्मे वोहेहि, तोहं विसज्जेमि, अह णं तुमं ममं ण संबोहेसि, तो ते पण विसज्जेमि । एणं सा पोट्टिला तेयलिपुत्तस्स एयमट्टं पडिसुणेइ । ततः खलु तेतलिपुत्ते विपुलं असणं४ उवक्खडावेइ, उवक्खडावित्ता, मित्तणाइ जात्र आमंतेइ, आमंतित्ता, जात्र सम्माणेइ, सम्माणित्ता, पोहिलं पहायं जाव पुरिससहस्सवाहिणि सीयं दुरूह इ, दुरुहित्ता, लाभेणी विहरइ ) इस प्रकार श्रमणोपासिका बनी हुई वह पोहिला निर्ग्रन्थ श्रमणजनों कोएवं निर्मन्थ श्रमणियों को दान चारों प्रकार का आहार देती हुई अपना समय व्यतीत करने लगी || सू० ७ ।
For Private and Personal Use Only
---
४७
નિગ્રંથ શ્રમણેા અને નિગ્રંથ શ્રમણીઓને દાન-ચારે જાતના આહારો-આપતી પેાતાનેા વખત પસાર કરવા લાગી. ।। સૂત્ર ७
66
” แ