________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणो टी० अ० १७ प्राकीणश्विदाष्टान्तिकयोजना ६३७ ' सद्देसु य ' इत्यादि, गाथा पञ्चकं सुगमम् ।।
सुधर्मास्वामी माह-' एवं खलु हे खम्बूः ! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन सप्तदशस्य ज्ञाताध्ययनस्य असमर्थः पूर्वोक्तो भावः प्रज्ञप्तःअरूपितः । इति ब्रवीमि-व्याख्या पूर्ववत् ॥ सू०७॥
इति श्री विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभापाकलिनललितकलापालापक - प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक श्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूपितकोल्हापुररानगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री घासीलालचतिविरचितायां श्री ज्ञाताधर्मकथाङ्गमूत्रस्यानगारधर्मामृ.
तवर्षिण्याख्यायां व्याख्यायां सप्तदशमध्ययनं समाप्तं ॥ १७ ॥ ८ आठ प्रकार का स्पर्श चाहे वह अनुकूल हो चाहे प्रतिकूल होजब २ स्पर्शन इन्द्रिय का विषय हो उसमें साधु को किसी भी तरह से कभी भी तुष्ट एवं रुष्ट नहीं होनी चाहिये ।। २० ॥ __इस प्रकार हे जंबू ! श्रमण भगवान महावीर ने कि जो सिद्धिगति नामक स्थान को प्राप्त कर चुके हैं इस सत्रहवें ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्ररूपित किया है। ऐसा में उन्हीं के कहे अनुसार कह रहा हूँ।
श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराज कृत "ज्ञाता धर्मकथाङ्गमूत्र" की अनगार धर्मामृतवर्षिणी व्याख्या का सत्रहवां
अध्ययन समाप्त ।। १७॥
૮ જાતને સ્પર્શ–ભલે તે અનુકૂળ કે પ્રતિકૂળ ગમે તેવો કેમ ન હોય જ્યારે જ્યારે તે સ્પર્શન ઈન્દ્રિયને વિષય હેય તેમાં સાધુને કોઈ પણ રીતે કદાપિ તુષ્ટ અને રૂટ થવું જોઈએ નહિ ગા. ૨૦ ||
આ પ્રમાણે હે જંબૂ! શ્રમણ ભગવાન મહાવીરે કે જેમણે સિદ્ધગતિ નામક સ્થાન મેળવ્યું છે–આ સત્તરમા જ્ઞાતાધ્યયનનો આ પૂર્વોક્ત રૂપમાં અર્થ પ્રરૂપિત કર્યો છે. આવું હું તેમના કહ્યા મુજબ જ તમને કહી રહ્યો છું. શ્રી જૈનાચાર્ય ઘાસીલાલજી મહારાજ કૃત જ્ઞાતાસૂત્રની અનગારધર્મામૃતવર્ષિણી
व्याच्या सत्तर अध्ययन समास ॥ १७ ॥
For Private and Personal Use Only