________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेरोसिंगो टो० अ० १७ आकीर्णाश्वदाष्टन्तिकयोजना ६५ मूलम्-सद्देसु य भदयपावएसु सोयविसयं उवागएसु ।
तुटेण व रुटेण व समणेण सया ण होयव्वं ॥ १६ ॥ रूवेसुय भइपावएसु चक्खुविसय उवगएसु । तुट्टेण व रुटेण व समणेण सया ण होयध्वं ॥ १७ ॥ गंधेसु य भद्दपावएसु घाणविसयं उवागएसु । तुद्वेण व स्ट्रेण व समणेण सया ण होयव्वं ॥ १८॥ रसेसु य भद्दयपावएसु जिब्भविसय उवगएसु । तुटेण व रुटेण व समगेण सया ण होयव्वं ॥ १९ ॥ फासेसु य भद्दयपावएसु कायविसयं उवगएसु ।
तुटेण व रुद्रेण व समणेण सया ण होयव्वं ॥ २०॥ एवं खल्लु जंबू ! समणेण भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्त नायज्झयणस्स अयमटे पन्नत्ते तिबेमि।
॥ सत्तरसमं नायज्झयणं समत्तं ॥ १७ ॥ टीका-अनुकूल प्रतिकूलशब्दादिषु रागद्वेषवर्जनं पञ्चभिर्गाथाभिः प्रतिबोधः यति- सद्देसु य' इत्यादि।
शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा रुष्टेन वा, श्रमणेन सदा न भवितव्यम् ॥ १६ ॥ सद्देसुय; फासेसुय इत्यादि। .
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्त. रसमस णायज्झयणस्स अयभट्टे पण्णत्ते तिबेमि ॥
अब सूत्रकार इन पांच गाथाओं द्वारा अनुकूल प्रतिकूल शब्दादि विषयों में श्रमणजन को कभी भी रागद्वेष नहीं करना चाहिये-इस
सद्देसुय, फासेसुय इत्यादि एवं खलु जंबू ! समणेगं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस णायज्झयणस्स अयमहे पण्णते ति बेमि ॥
સૂત્રકાર હવે આ પાંચ ગાથાઓ વડે એ વાત સ્પષ્ટ કરવા ઈછે છે કે અનુકૂળ-પ્રતિકૂળ શબ્દાદિ વિષમાં શ્રમણુજનેને કદાપિ રાગ-દ્વેષ નહિ
For Private and Personal Use Only