SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधकथाम निष्पन्नं श्रीखण्डादिकम् , एतेषां द्वन्द्वः, तेषु आस्वादेषु-आस्वाद्यन्ते इति आस्वादाः रसास्तेषु गृद्धाः आसक्ताः सन्तः रमन्ते ॥ ७ ॥ जिभिदिये ' त्यादि । पूर्व गले मत्स्यवेधने लग्नः, मत्स्यवेधनेन मुखे विद्ध इत्यर्थः, पश्चाद् उत्क्षिप्तः जलादुद्धृतः इति कर्मधारयः, एवंभूतो मत्स्यः स्थलविरल्लितः-स्थले निपातितः सन् स्फुरति व्याकुलो भूत्वा भूमौ लुठति । शेषं स्पष्टम् ।। ८ ॥ मूलम् -उउभयमाणा सुहेसु य पविभवहिययमणनिव्वुइकरेसु । फासेसु रज्जमाणा रमंति फासिंदियवसट्टा ॥ ९॥ फासिंदिय दुईतत्तणस्स अह एत्तिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥ १० ॥ छाया-ऋतुभज्यमानमुखेषु च, सविभहृदयमनोनितिकरेषु । स्पर्शेषु रज्यमाना, रमन्ते स्पर्शेन्द्रियवशार्ताः ॥ ९ ॥ स्पर्शेन्द्रिय दुर्दान्तत्वस्य, अथ एतावान् भाति दोषः । यत् ग्वनति मस्तकं कुञ्जरस्य लोहाकु गस्तीक्ष्णः ॥ १० ॥ टोका-'उउभये' त्यादि । स्पर्शेन्द्रियवशार्ताः-'उउभयमाणसुहेनु य' ऋतुभज्यमानसूखेषु ऋतुयु-हेमन्नादिपु भज्यमानानि=सेव्यमानानि सुखानि, येषु ते, श्री खंड ओदि लेह्य पदार्थों में आमक्तमति होकर पड़ा हर्ष मनाया करते हैं । परन्तु जब इनको यह इन्द्रिय दुर्दान्त बन जाती है तब ऐसे प्राणी जैले मत्स्यवेधन से-मछली पकड़ने के कांटे वंशी-से मुख में विद्ध हआ मत्स्य जल में से खींचकर बाहर भूमि र डाल दिया जाता है और वह भूमिपर तड़प् २ कर मर जाता है उस इन्द्रिय के विषय में मकर तडप् २ कर मर जाया करते हैं । गा० ७-८।। શ્રીખંડ વગેરે લેa (ચાટીને ખાઈ શકાય તેવા ) પદાર્થોમાં આસક્ત થઈને ખૂબ જ હર્ષિત થતા રહે છે. પરંતુ જ્યારે તેમની આ ઈન્દ્રિય દર્દીત બની જાય છે, ત્યારે એવા પ્રાણી જેમ મસ્યવેધનથી-માછલી પકડવાના કાંટાથી મુખમાં વિદ્ધ થયેલું માછલું પાણીમાંથી બહાર ખેંચીને બહાર જમીન ઉપર નાખવામાં આવે છે અને તે જમીન ઉપર તડપી તડપીને મૃત્યુ થાય છે. તેમજ તે ઇન્દ્રિયના વિષયમાં ફસાઈને તડપી તડપીને મૃત્યુ थाय . ॥ . ७-८ ।। For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy