________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri K
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतर्वाधणी टी० अ० १७ आकीर्णाश्वदाष्टान्तिकयोजना ६३१ एह, तएणं ते आसमांगा तहत्ति पडिसुगंति पडिसुणित्ता ते आसे बहहिं मुहबंधेहि य कण्णबंधहि य णासाबंधेहि य खुरबंधेहि य खलिणबंधहि य अहिलाणेहि य पडियाणेहिय अंकणाहि य वित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारहिय छिवप्पहारेहि य विणयंति विणयित्ता कणगके उस्स रनो उवणेति । तएणं से कणगकेऊ राया ते आसमदए सका. रेइ सकारित्ता पडिविसज्जेइ, तएणं ते आसा बहुहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहुणि सारीरमाणसाणि दुक्खाइं पावेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवइए समाणे इवेसु सदफरिसरसरूवगंधेसु य सजइ रजइ गिज्जइ मुज्झइ अज्झोववजह से णं इहलोए चेव बहणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरियटिस्सइ ॥ सू० ४ ॥
टीका- .' तत्थ णं' इत्यादि । तत्र खलु — अत्थेगइया' अस्त्येके केचित् अश्वा यत्रैव उत्कृष्टाः शब्दस्पर्शरसरूपगन्धास्तत्रैवोपागच्छन्ति, उपागत्य तेषु उत्कृष्टेषु-शब्दस्पर्शरसरूपगन्धेषु मूच्छिताः यावत्-अध्युपपन्नाः तत्तद्विषयेषु एकाग्रतां प्राप्ताः सन्तस्तान् आसेवितुं प्रवृत्ताश्चाप्यभवन् । ततः खलु तेऽश्वा एतान् उत्कृष्टान्
'तस्थणं अत्थे गइया' इत्यादि ।
टीकार्थ-(तत्थणं अस्थेगइया आसाजेणेव उक्किट्ठो सदफरिसरसरूव. गंधातेणेव उवागच्छइ, उवागच्छित्ता तेसु उकिटेसु सद्दफरिसे५ मुंच्छिया जाव अज्झोचवण्या आसे विउं पयत्ता याविहोत्था ) उस जंगल में उन
तत्थणं अत्थेगइया इत्यादि
टीकार्थ-( तत्थ णं अत्थेगइया आसा जेणेव उक्किट्ठासहफरिसरसख्वगंधा तेणेव उवागच्छइ, उवागच्छित्ता तेसु उक्किठेस सदफरिसे ५ मुच्छिया जाव अज्झोबवण्णा आसेविउं पयत्ता यावि होत्था)
તે વનમાં તે ઘડાઓમાં કેટલાક ઘેડાએ એવા પણ હતા કે જેઓ
For Private and Personal Use Only