SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .४४ साताधर्मकथाङ्गसूत्रे पोटिलाम् एवमवदन-वयं खलु हे देशानुप्रिये ! श्रमण्यो निम्रन्थ्यः, बाह्याभ्यन्तरग्रन्थिरहिताः, यावद् गुप्तब्रह्मवारिण्यः, नो खलु कल्पतेऽस्माकम् ‘एयप्पयारं ' एतत्पकारं-कर्णीरपि 'णिसामेत्तए' निशामयितुं-श्रोतुं न कल्पत इति पूर्वेण सम्बन्धः । 'अङ्ग इति सम्बोधने ' हे पाहिले ! किं-कथं पुनः ' उवदिसित्तए वा ' उपदेष्टुम् वा, स्वयम् 'आयरित्तए वा' आचरितुं वा कल्पते । न कल्पतइत्यर्थः, वयं खलु तव हे देवानुपिये ! विचित्र केवलिपक्षप्तं धर्म परिकथयामः । ततः खलु सा पोट्टिला ठावित्ता पोट्टिलं एवं बयासी-अम्हेणं देवाणुप्पिया ! समणीओ निग्गंधीओ जाव गुत्तभयारिणीओ, नो खलु कप्पई अम्हं एयप्पयारकन्नेहि वि निसामित्तए किमंग उयदिसित्तए वा, आयरित्तर वा। अम्हं गं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धम्म पडिकहिज्जामो) इस प्रकार उस पोट्टिला के द्वारा कहीं गई उन आर्याओं ने अपने दोनों कानोंपर हाथ रख लिये-और रख कर पोहिला से इस प्रकार कहने लगीं-हे देवानुप्रिये ! हम तो निर्ग्रन्थ श्रमणियाँ हैं, नव कोटि से पूर्ण ब्रह्मचर्यको हम पोलती हैं। हमें तुम्हारी ऐसी बाते कानों से सुनना भी कल्पित नहीं हैं तो फिर हे पुत्रि ! हम इनका उपदेश तुम्हें कैसे दे सकते हैं और स्वयं भी इनका आचरण कैसे कर सकता हैं। अर्थात् इन बातों का उपदेश देना और स्वयं इनको अपने आचरण में लाना यह सब हमारे कल्प के अनुसार निषिद्ध है । हम तो हे देवानुप्रिये ! तेरे हितके (तएणं ताओ अज्जाओ पोट्टिलाए एवंयुत्ताओ समाणीओ दो वि हत्थे कन्ने ठति, ठावित्ता पोट्टिलं एवं वयासी अम्हेणं देवाणुपिया ! समणीभो निग्गंधीओ जाव गुत्तवंभयारिणीभो, नो खलु कप्पद अम्हं एयपयारकन्नेहि वि निसामित्तए किमंग उवदिसित्तर वा, आयरित्तए वा ! अम्हं णं तब देवाणुपिया ! विचित्तं केवलिपन्नत्तं धम्म पडिकहिज्जामो) આ પ્રમાણે પિદિલની વાત સાંભળીને તે આર્યાએએ પિતાને બને કાનો ઉપર હાથ મૂકી દીધા અને મૂકીને એમ કહેવા લાગી હે દેવાનુપ્રિયે ! અમે તો નિગ્રંથ શ્રમણીએ છીએ. નવાવાડ સહિત બ્રહ્મચર્યનું અમે પાલન કરીએ છીએ. હે પુત્ર! તમારી એવી વાત અમારા માટે કાનથી સાંભળવી પણ .... લેખાય નહિ ત્યારે તેના વિશે ઉપદેશની વાત તે સાવ અગ્ય જ છે. અમે આ વિશે તમને કઈ પણ જાતને ઉપદેશ પણ આપી શકીએ નહીં તે પછી જાતે આનું આચરણ કેવી રીતે કરી શકીએ ? એટલે કે આ બાબતને ઉપદેશ આપ તેમજ પોતે આનું આચરણ કરવું તે બધું અમારા કલ્પ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy