SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवषिणी टी० अ० १७ कालिकद्वीपगत आफीश्विवक्तव्यता ६९७ कनक केतू राजा तेषां 'संजत्तिगाणं' सांयात्रिकाणामन्तिके एतमर्थ श्रुत्वा तान् सांयात्रिकान् एवमवदत्-गच्छत खलु यूयं हे देवानुपियाः ! मम कौटुम्बिकपुरुषैः साई कालिकद्वीपात्तानश्वानानयत । ततः खलु ते संयात्रानौकावाणिजकाः कनककेतुं राजानमेवमवादिषुः हे स्वामिन् ! एवमस्तु 'त्ति कटु' इति कृत्या इत्युक्त्वा ' आणाए ' आज्ञाया: आज्ञामित्यर्पक' पडिसुणेति' प्रतिशृण्वन्ति= कर वहांसे कई योजन दूरतक जंगल में भाग गये । अनः हे देवानुप्रिय "कालिकद्वीप में हमलोगों ने उन घोडों रूपी आश्चर्य को देखा है। (तएणं से कणगकेऊ रामा तेसिं संजत्तगाणं अंतिए एयमटुं सोच्चा ते संजत्तए एवं बयासी-गच्छह णे तुभे देवाणुप्पिया! मम कोडंपिय पुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह तएणं ते संजत्ता णावा वाणिगया कणगकेऊ रायं एवं वयासी एवं सामित्ति कटूटु आणाए पडिसुणेति, तएणं कणगके गया कोडुंबियपुरिसे सहावे, सदायित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! संजत्तिएहिं सद्धिं कालिय. दीवाओ मम आसे आणेह, ते वि पडिसुणेति ) इसके बाद कनक केतु राजा ने उन सांयात्रिक पोतवणिक्जनों के मुख से इस अर्थ को सुनकर उन सांयात्रिकों से इस प्रकार कहा हे देवानुप्रियो ! तुमलोग जाओ और मेरे कौटुम्बिक पुरुषों के साथ कालिकद्वीप से उन अश्वों को लाओ। इस प्रकार सुनकर पोतवणिक् जनों ने कनक केतु राजा से ऐसा कहा વનમાં નાસી ગયા. હે દેવાનુપ્રિય! અમેએ કાલિક દ્વીપમાં તે અશ્વ રૂપી અદ્ભુત વસ્તુને જોઈ છે. (तएणं से कणग केऊ राया तेसिं संजत्तिगाणं अंतिए एयमढे सोच्चा ते संजत्तए एवं वयासी-गच्छहणं तुम्भे देवाणुप्पिया ! मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, तएणं ते संजत्ता णावा वाणियगा कणगके रायं एवं व्यासी एवं सामी त्ति कटु आणाए पडिमुणेति, तएणं कणगके ऊ राया कोडुबियपुरिसे सदावेइ, सदावित्ता एवं वयासी-गच्छहणं तुम्भे देवाणुप्पिया ! संजत्तिएहिं सद्धि कालियदीवाओ मम आसे आणेह, ते वि पडिसुणेति) ત્યારબાદ કનકકેત રાજાએ તે સાંયાત્રિક પિતવણિકજનોના મુખથી આ વાતને સાંભળીને તે સાંયાત્રિકને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે લોકે મારા કૌટુંબિક પુરુષોની સાથે કાલિક દ્વીપમાં જાઓ અને ત્યાંથી તે અશ્વોને લાવે. આ પ્રમાણે કનકકેતુની આજ્ઞા સાંભળીને તે પોતવણિકજનોએ તેમને આ પ્રમાણે કહ્યું કે હે સ્વામી! તમારી આજ્ઞા અમારા માટે પ્રમાણુ સ્વરૂપ છે. આમ કહીને તેમણે કનકકેતુ રાજની આજ્ઞા સ્વીકારી લીધી. ત્યાર For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy