________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनारधर्मामृतवषिणी टी० अ० १७ कालिकद्वीपगत आकीर्णाश्ववक्तव्यता ६०५ ___टीका-'तएणं से ' इत्यादि । ततः खलु स कनक केतू राजा तेषां संयात्रनौकावाणिजकानां तन्महार्थ यावत् प्राभृतं 'पडिच्छइ' प्रतीच्छति-स्वीकरोति प्रतीष्य तान् संयात्रनौकावाणिजकान् एवमवादी-यूयं खलु हे देवानुप्रियाः ! 'गामागर जाव अहिंडह ' ग्रानाकर यावत् - ग्रामाकरनगरादिषु आहिण्डथ= गच्छत, लवणसमुद्रच अभीक्ष्णं २ पोतबहनेन अवगाहध्वे 'तं' तत्-तर्हि अस्ति 'आई' इतिवाक्यालङ्कारे किमपि 'भे ' युष्माभिः ' कहिंचि' कुत्रचिद 'अच्छे(ए' आश्चर्य कर्म=आश्चर्यजनकवस्तु 'दिट्ठपुव्वे ' दृष्टपूर्वम् ? यदि दृष्टमस्ति तर्हि कथयतेतिभावः । ततः खलु ते संयात्रनौकावाणिजकाः कनककेतुमेवमय
-तएणं से कणगकेऊ राया इत्यादि। टीकार्थ-(तएणं) इसके बाद (से कणगकेऊराया) उस कनककेतु राजा ने (तेसिं संजत्ता जावा वाणियगाणं तं महत्थं जाव पडिच्छइ, पडिच्छित्ता-ते संजत्ता णावा वाणियगा एवं वयासी-तुम्भे णं देवाणुप्पिया! गामगर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं
ओगाहह तं अस्थिआई केई भे कहिंचि अच्छेरए दिट्ठपुव्वे ?) उन सांयात्रिक पोतवणिक जनों की उस महार्थसाधक भेंट को स्वीकार कर लिया और स्वीकार करके फिर उन सांयात्रिक पोतवणिक जनों से इस प्रकार कहा हे देवानुप्रियों तुमलोग अनेक ग्राम आकर नगर आदि स्थानों में जाते रहते हो और बार २ पोनवहन द्वारा लवणसमुद्र में अवगाहन करते रहते हो तो कहो कहीं पर तुम ने यदि कोई आश्चर्य कारी वस्तु देखी हो तो कहो-तएणं ते संजत्ता णावा वाणियगा कण
तएणं से कणगकेऊ राया इत्यादि
2014-(तएणं ) त्या२५छ। (से कणगके ऊ राया) ते नतु २०१२ . (तेसि संजत्ता णावा वाणियगाणं तं महत्थं जाव पडिच्छइ, पहिच्छित्ताते संजात्ता णावा वाणियगा एवं वयासी-तुब्भेणं देवाणुप्पिया ! गामागर जात्र भाहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अत्धि आई केई भे कहिचि अच्छेरए दिट्ठपुव्वे ?)
તે સાંયાત્રિક પિતવણિક જનની તે મહાર્થ સાધક ભેટને સ્વીકારી લીધી. અને સ્વીકારીને તે સાંયાત્રિક પિતવણિકજનેને આ પ્રમાણે કહ્યું કે હે દેવાનું પ્રિયે! તમે લે કે ઘણાં ગામ, આકર, નગર વગેરે સ્થાનમાં આવજા કરતા રહે છે અને વહાણ વડે લવણું સમુદ્રની વારંવાર યાત્રા કરતા રહે છે તે અમને કહે કે તમે કેઈ નવાઈ પમાડે તેવી અદ્દભુત વસ્તુ જોઈ છે?
For Private and Personal Use Only