________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारी टी० अ० १७ कालिकद्वीपगतआकीर्णाश्ववक्तव्यता ६०३
य पावरणाण य नवतयाण य मलयाण य मसूराण य सिलावहाण य जाव हंसगब्भाण य अन्नेसिं च फासिंदिय पाउग्गाणं दव्वाणं सगडीसागडं भरेंति भरिता सगडीसागडं जोएंति जोइता जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति उवागच्छित्ता सगडीसागडं मोएंति मोइत्ता पोयवहणं सज्जेंति सज्जित्ता तेसिं उकिद्वाणं सद्दफरिसरसरूवगंधाणं कटुस्स य तणस्स य पाणिस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं
बहूणं पयवहणपाउग्गाणं पोयवहणं भरेंति भरिता दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीत्रे तेणेव उवागच्छइ उवागच्छत्ता पोयवहणं लंबेति लंबित्ता ताई उक्किट्ठाई सद्दफरिसरसरूवगंधाई एगट्टियाहिं कालियदीवे उत्तारेंति । जहिं २ चणं ते आसा आसायंति वा सयंति वा चिति वा तुयद्वंति वा तहिं २ च णं ते कोटुंबिय पुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य बहूणि सोइंदियपाउग्गाणि य दव्वाणि समुदीरेमाणा चिति तेसिं परिपरंतेणं पासए ठवेंति ठवित्ता णिच्चला णिष्कंदा तुसिणीया चिति, जत्थर ते आसा आसयंति वा जाव तुयहंति वा तत्थ तत्थ णं ते कोडुंबियपुरिसा बहूणि किण्हाणि य ५ कटुकम्माणि य जाव संघाइमाणि य अन्नाणि
बहूणिं चक्खिदिपाउग्गाणि य दव्वाणि ठवेंति तेसिं परिपेरतेणं पास ठवेंति ठवित्ता णिच्चला णिष्कंदा तुसिणीया चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ २ णं तेसि बहूणं
For Private and Personal Use Only