________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९८
वाताधर्मकथासूत्रे
भरिता पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपट्टणे तेणेव उवागच्छति उवागच्छित्ता पोयवहणं लंवेंति लम्बित्ता सगडीसागडं सज्ञेति सजित्ता तं हिरवणं जाव वरं च एगट्टियाहिं पोयवणाओ संचारेति संचारिता सगडीसागडं भरेंति भरित्ता संजोईति संजोइता जेणेव हस्थितीसए नयरे तेणेव उवागच्छइ उवागच्छित्ता हत्थिसिीसयस्स नवरस्स बहिया अग्गुज्जाणे सत्याणिवेकरेंति करिता सगडीसागडं मोएंति माइत्ता महत्थं जाव पाहुडं गेव्हंति गेव्हित्ता हत्थि सीसं नगरं अणुपविसंति अणुपविसित्ता जेणेव कणगकेऊराया तेणेव उवागच्छइ उवागच्छित्ता जाव उवति ॥ सू० २ ॥
टीका- ' तरगं ते संजता ' इत्यादि । ततः खलु ते संयात्रानौकावाणिजका अन्योन्यमेवमादिबुः किं खलु अस्माकं हे देवानुप्रियाः ! अः - इमे खल arat हिरण्यकराच, सुवर्णाकराथ, रत्नाकराच वज्राकराश्च सन्ति, तत् श्रेयः खलु अस्माकं हिरण्यस्य च सुवर्णस्य च रत्नस्य च वज्रस्य च पोतवहन भत्तुम् इति
"
तएण ते संजत्ता नावा वाणियगा' इत्यादि ।
टीकार्थ - (तरण) इसके बाद (ते संजत्ता नावावाणियगा ) उन सांयात्रिक नौका वणिक जनों ने ( अण्णमण्णं एवं वधासी) परस्पर में इस प्रकार से विचार किया - (किष्ण अम्हं देवाणुपिया ! आसेहिं ? इमे गं बहवे हिरण्णागरा य सुचण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हं हिरण्णस्त य सुवण्णस्स य रयणस्स य वइरस्स व पोयवहणं
तएण ते संजत्ता नावा वाणियगा, इत्यादि -
टीडार्थ - ( तरणं) त्या२पछी ( ते संजत्ता नावा वाणियता ) ते सांयात्रि नौ वशिनोसे ( अण्णमण्णं एवं वयासी) से मीलनी साथे या प्रमाणे વિચાર કર્યો કે—
( किणं अहं देवाणुपिया ! आसेहिं ? इमेणं वदवे हिरण्णागरा य सुवनागरा य रथनागरा य इरागरा य तं सेयं खलु अहं हिरण्णस्य सुवणस्स
For Private and Personal Use Only