SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९६ ताधर्मकथासूत्र " हणतुल्यः अर्थः = प्रयोजनं यासां तास्तथा, ताभिः = सहायिकाभिर्लघुनौकाभिः कालिकद्वीपम् उत्तरन्ति स्म । तत्र खलु ते बहून् हिरण्याकरान् = रजताकरान् सुवर्णाकरांव, रत्नाकरांच, वज्राकरान् = वज्राख्यरत्नखनी रित्यर्थः तथा बहून् तत्राश्वांश्च पश्यन्ति, किं ते= किम्भूतास्ते ? इत्याह- हरिरेणुसोणिमुत्तगा ' हरिद्रेणुशोणिमुत्रकाः = हरिद्वर्णधूलिकृतकटिसूत्राः 'आइण्णवेढा ' आकीर्णवेष्टःवर्णनग्रन्थो - अत्र वाच्यः - ' हरिरेणुसोणिसुत्तगा' इत्यादिरूपं वर्णनं सर्वमत्र कथनी यमित्यर्थः । ततः खलु तेऽश्वास्तान् पश्यन्ति दृष्ट्वा तेषां गन्धम् ' अग्घायंति आजिघ्रन्ति, आघ्राय भीताः =भयं प्राप्ताः, त्रस्ताः = त्रासं प्राप्ताः त्रसिताः = विशेषदीवं उत्तरंति, तत्थणं ते बहवे हिरण्णागरे य सुवण्णा गरे य रयणागरे य वहरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगाआइण्णवेढा, तरणं ते आसा ते वाणियए पासंति पांसित्ता तेसि गंध अग्धायति, अग्धायित्ता भीया तत्था उच्चिरगा उव्विगमणा तओ अगाई जोयणाई उम्भमंति) वहां पहुँच कर उन्होंने लंगर डालदिया। अर्थात् जहाज को साँकलों से बांधकर वहां स्थिर कर दिया। बाद में वे एकाfर्थक-समान प्रयोजन साधक-छोटी २ नौकाओं से उस कालिक द्वीप में उतरे । वहां पर उन्होंने अनेक हिरण्य की खानों को सुवर्ण की खानों को, रत्न की खानों को, हीरे की खानोंको तथा अनेक घोड़ों को देखा । उन पर कटिसूत्र हरिद्वर्ण वाली धूलि से रचा गया था । ये सब जात्यश्व थे । उन जात्यश्वों ने उन पोतवणिकों को देखा। उनकी गंध को उन्होंने सूंघा । ध कर वे सब के सब भयभीत हो गये । त्रस्त हो रंति, तत्थणं ते बहवे हिरण्णागरे य सुवण्णागरे य स्वणागरे व वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आइण्णवेढा, तरणं ते आसा ते वाणियए पासंति, पासित्ता तेसिं गंध अग्यायंति, अग्यायित्ता भीया तस्था उन्ग्गिा उच्चगमणा तओ अणेगाई जोयणाई उन्नमंति ) ત્યાં પહોંચીને તેમણે લગર નાખ્યું. એટલે કે વહાણને સાંકળેા વડે ખાંધીને ત્યાં ઊભું રાખ્યું. ત્યારપછી તેએ એકાર્થિક નાની નાની નૌકાઓ વડે તે કાલિક દ્વીપમાં ઉતર્યાં. ત્યાં તેમણે ઘણી હિરણ્યના ખાણા, સુવણૅની ખાણા તેમજ ઘણા ઘેાડાઓને જોયા, ઘેાડાઓ ઉપર કિટસૂત્ર લીલા રંગની માટી વડે મનાવવામાં આવ્યું હતું. આ મધા જાત્યો હતા. તે જાત્યાન્ધોએ તે પાતવાણિકાને જોયા. તેમણે તેમની ગંધને સૂધી. સૂધીને તેએ બધા ભયભીત થઈ ગયા. ત્રસ્ત થઇ ગયા. વિશેષરૂપથી તેમના ચિત્તમાં ભયનું સંચરણુ For Private and Personal Use Only "
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy