________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९२
जाताधर्मकथासूत्र वा दिशं वा विदिशं वा प्रति मे पोतवहनम् नौकायानं ' अवहिए' अपहतम् महा वातेन नीतम् , इति । इति कृत्वा-इतिमनसि निधाय अपहतमनः संकल्पो यावद ध्यायति आर्तध्यानं करोति । ततः खलु ते वहवः कुक्षिधाराश्च पार्थ तो नौका चालकाः कर्णधाराश्च नाविकाः । 'गभिल्लगाय' गार्भेयकाश्च नौमध्ये यथावसर कर्मकराः, संयात्रानौका वाणिनका:=भाण्डपतयश्च यौव स निर्यामकः-नौकाधिपतिरतौवोपागच्छन्ति, उपागत्य एवमवादिषुः-किं खलु यूयं हे देवानुपियाः! अपहतमनःसंकल्पाः निरुत्साहमनस्काः यावत् 'झियायह ' ध्यायथ आर्तध्यानं कुरुथ, आदरार्थे बहुवचनम् । ततः खलु स निर्यामकस्तान् बहून् कुक्षिधारांश्च ४ कयरं देमं वा दिसं वा विदिसं वा पोयवहणे अवहिए त्ति कटूटु) अतः जब उसे इस बात का भी ज्ञान नहीं रहा कि यह महावीत मेरी नौका को किस दिशा अथवा विदिशा की ओर ले गया है-तब इस प्रकार मन में विचार कर के वह ( ओहयमाणसंकप्पे जाव झियायह ) अपहत मनः संकल्पवाला बनकर यावत् आतध्यान करने लगा। (तएणं ते बहवे कुच्छिधारा य कण्णधारा य गम्भिल्लगा य संजत्ता णावो वाणियगा य जेणेव से णिज्जामए तेणेव उवागच्छइ ) इतने में अनेक कुक्षि. धर-पार्श्व में बैठकर नौका चलाने वाले कर्णधार-नाविक, गार्मेयक-नौका के भीतर यथावसर काम करने वाले और सांयात्रिक पोत वणिक जहां वह निर्यात्रिक था-वहां आये। ( उवोगच्छित्ता एवं वयासी-किन्नं तुम देवाणुपिया ओहयमणसंकप्पो जाव झियायह-तएणं से णिज्जामए गया. ( ण जाण'इ कयर देसं वा दिसंवा विदिसं वा पोयवहणे अवहिएत्ति कटु) એથી જ્યારે તેને આ વાતની પણ ખબર રહી નહિ કે આ મહાવાત અમારી નૌકાને કઈ દિશા અથવા તે વિદિશા તરફ લઈ ગયે છે. ત્યારે મનમાં આ
तन विया२ ४२ ते ( ओहयमणसंकप्पे जाव झियायइ) अपडतमनः સંકલ્પવાળે થઈને યાવત્ આર્તધ્યાન કરવા લાગ્યો.
(तएणं ते बहवे कुच्छिधारा य कण्णधारा य गम्भिल्लगा य संजत्ता णावा वाणियगा य जेणेव से णिज्जामए तेणेण उबागच्छइ )
એટલા માં ઘણા કુક્ષિધર-પાર્ષમાં બેસીને નૌકા ચલાવનારા, કર્ણધાર નાવિક, ગાયક-નકામાં યથા સમય કામ કરનારા અને સાંયાત્રિકો-તિવણિકે જ્યાં તે નિર્ધામક હતો ત્યાં ગયા.
(उवागच्छित्ता एवं वयासी-किन्नं तुमं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायह-तएणं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी
For Private and Personal Use Only