________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साताधर्मकथासूचे अज्जाओ' इति, तत-तस्मात् कारणात् यूयं खलु हे आर्याः ! 'सिक्खियाओ' शिक्षिताः शिक्षा प्राप्ताः, 'बहुणायाओ ' बहुज्ञाता: अनेकशास्त्रज्ञाननिपुणाः 'बहूपढियाओ' बहुपठिता नानाविधविद्याकुशलाः स्थः पुनः 'बहुणि गामागर जाव अहिंडह ' बहूनि ग्रामाकर यावत् आहिण्डय-बहुषु ग्रामाकरनगरादिषु परिभ्रमणं कुरुथ । तथा च 'बहूणं राईसर जाव गिहाई अणुपसिइ' बहूनां राजेश्वर यावद् गृहाणि अनुमविशथ हे आर्याः ! यूयं बहूनां राजेश्वर तलवरवेष्ठि सेनापत्यादीनां गृहे प्रवेशं कुरुथ, 'तं' तत्-तस्मात् कारणात् 'अत्थि अइभे अज्जाओ।' अस्ति आई युष्माकमार्याः ! 'आई' इति वाक्यालङ्कारे देशी शब्दः । हे आर्याः ! अस्ति 'केइ कहिं चि' कोऽपि कुत्रचित्=युष्माकं ज्ञानविषये 'चुन्नजोए वा' चूर्णयोगो वा-चूर्णानां द्रव्यचूर्णानां योगः, स्तम्भनादिकर्मकारी, 'मंतजोए वा' मन्त्रयोगो वा-मन्त्राणां योगो व्यापारो वा वशीकरणादि मन्त्रयोगः 'कम्मणजोए
और देखने की उनकी बात ही क्या कहूँ इस लिये हे आर्याओ। आप सब तो शिक्षित हैं, बहुज्ञाता हैं-अनेक शास्त्रों के ज्ञानसे निपुण हैंबहुपठित हैं-नाना प्रकार की विधाओं में कुशल हैं-अनेक ग्राम, आकर
आदि स्थानों में विहार करती रहती है, अनेक राजेश्वर आदिकों के घरों में आती जाती रहती हैं (तं अस्थिआईभे अजाओ) तो हे आर्याओ ! (केइ कहिं चि चुन्नज्जोएवा ) कहीं कोई चूर्ण योग- द्रव्य चूों का स्तम्भनादि कर्मकारी योग (मंतजोए वो कम्मणजोए वा हिय उड्डावणे वा, काउड्डावणे वा आभिओगिए वा वसीकरणे वा, कोउयकम्मे वा, भूइकम्मे वा मूले कंदे छल्ली, बल्ली, सिलिया, वा, गुलिया वा, ओसहे वा, भेसज्जे वा, उवलद्धपुब्वे वा जेणाहं तेतलिपुत्त. स्स पुणरवि इट्ठा ५ भवेज्जामि ) मंत्र योग-वशीकरण आदि मंत्रों का તે વાત જ ક્યાં રહી? એથી હે આર્યાએ તમે સૌ શિક્ષિતા છે, બજ્ઞાતા છે–એટલે કે ઘણું શાસ્ત્રોના જ્ઞાનથી નિપુણ છે, બહુપંડિતા છે-અનેક જાતની વિદ્યાઓમાં કુશળ છે, ઘણાં ગામ, આકર રથામાં વિહાર કરતાં રહે છે, भने । २।२३२ पोरेना भसामा आव २तां २ छ।. ( तं अत्थिआई में अज्जाओ) तो मायाम!! (केइ कहि चिचुन्नज्जोएवा) यां ગમે તે ચૂર્ણ રોગ-દ્રવ્ય ચૂને સ્તંભન વગેરેને રોગ, ___(मंतजोएवा कम्मणजोए वा हिय उड्डावणे वा, काउड्डावणे वा अभि
ओगिए वा वसीकरणे वा, कोउयकम्मे वा, भूइकम्मे वा मूले कंदे छल्ली बल्ली सिलिया, वा गुलिया वा, ओसहे वा, भेसज्जे वा उवलद्धपुव्वे वा जेणाहं तेतलि. पुनस्स पुणरवि इट्टा ५ भवेज्जामि )
For Private and Personal Use Only