________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे
नाए जाव उवायमाणार चिति, तएण से णिज्जामए तओ मुहुत्तरस्स लद्धमइए३ अमूढदिसाभाए जाए यावि होत्था, तएण से णिजामए ते बहवे कुच्छिधारा य ४ एवं वयासीएवं खलु अहं देवाणुप्पिया ! लद्धमइए जाव अमूढदिसाभाए जाए, अम्हे णं देवाप्पिया ! कालियदीवे तेणं संवूढा एसणं कालियदीवे आलोक्कड़, तएणं ते कुच्छिधारा य४ तस्स णिज्जामगस्स अंतिए एयमट्ठे सोच्चा हट्टतुट्टा पयक्खिणाणुकूलेणं वाएणं जेणेव कालियदवे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं लवेंति लवित्ता एगट्टियाहिं कालियदीवं उत्तरंति, तत्थ णं ते बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आइण्णवेढा, तरणं ते आसा ते वाणियए पासंति पासित्ता तेसिं गंधं अग्घायंति अग्घायित्ता भीया तत्था उब्विग्गमणा तओ अणेगाई उन्भमंति, तेणं तत्थ पउरतणपाणिया निव्भया निरुव्विग्गा सुहं सुणं विहरति ॥ सू० १ ॥
टीका - जम्बूस्वामी पृच्छति यदि खलु भदन्त ! श्रमणेन भगवता महावी रेण यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेन पोडशस्य ज्ञाताध्ययनस्यायमर्थः=
-: जइणं भंते! इत्यादि ।
टीकार्थ - (भंते! हे भदंत ! (जइणं समणेणं भगवया महावीरेणं जाव संपत्तेणं) यदि श्रमण भगवान् महावीरने कि जो सिद्धिगति नामकस्थान को प्राप्तकर चुके हैं (सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तर
जइण भते ! इत्यादि -
टीडार्थ - ( भौंते ! ) डे लहन्त ! ( जइण' समणेण भगवया महावीरेण जाव संपत्तेण ) ले श्रम लगवान महावीरे - भेथे सिद्धगति नामना स्थानने મેળવી ચૂકયા છે.
For Private and Personal Use Only