________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ५३
मूलम्-तएणं सा दोवई अजा सुव्वयाणं अजियाणं अंतिए सामाइयमाइयाई एकारसअंगाई अहिज्जइ अहिजित्ता बहूणि वासाणि० मासियाए संलेहणाए० आलोइयपडिकंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगइयाणं देवाण दस सागरोवमाइं ठिई पण्णत्ता तत्थ णं दुवयस्स देवस्स दस सागरोवमाइं ठिई पन्नत्ता, से णं भंते ! दुवए देवे ताओ जाव महाविदेहे वासे सिज्झइ जाव काहिइ। एवं खलु जंबू ! सम. णेणं जाव संपत्तेणं सोलमस्स णायज्झयणस्स अयम? पण्णत्ते त्तिबेमि ॥ सू० ३४ ॥ सोलसमं नायज्झयणं समत्तं ॥ १६ ॥
टीका-'तएणं सा' इत्यादि । ततस्तदनन्तरं खलु सा द्रौपदी आर्या साध्वी सुव्रतानामाथिकाणामन्ति के सामायिकादिकानि एकादशाङ्गानि अधीते, अधीत्य बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्षा संलेखनया आलोचित. प्रतिक्रान्ता कालमासे कालं कृत्वा 'बंभलोए' पंचमे ब्रह्मलोके देवत्वेन ' उववन्ना'
'तएणं सा दोवई ' इत्यादि।
टीकार्थ-(तएणं) इसके बाद (सा दोवई अज्जा) उस द्रौपदी आर्याने (सुव्वयाणं अज्जियाणं अंतिए सामाइयमाझ्याई एक्कारसअंगाई अहिज्जइ ) सुव्रता आर्या के पास सामायिक आदि ११ अंगों का अध्ययन किया (अहिज्जित्ता बहूणि वासाणि० मामियाए संलेहणाए० आलोय. पडिकंता कालमासे कालं किच्चा बंभलोए उववन्ना) अध्ययन करके अनेक वर्ष तक श्रामण्य पर्याय का पालन कर एक मास की संलेखना
तएण सा दोवई इत्यादि
ट - (तएण) त्या२५छी (सा दोवई अज्जा) ते द्रौपदी भार्या (सुव्व. याणं अज्जियाण अतिए सामाइयमाइयाइं एकारसअंगाई अहिज्जह) सुव्रता આર્યાની પાસે સામાયિક વગેરે ૧૧ અંગોનું અધ્યયન કર્યું.
( अहिन्जित्ता बहूणि वासाणि० मासियाए संलेहणाए. आलोईय पडिस्कतां कालमासे कालंकिच्चा बंभलोए उववन्ना)
અધ્યયન કરીને ઘણું વર્ષો સુધી શ્રામણ પર્યાયનું પાલન કર્યું. ત્યાર
For Private and Personal Use Only