________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
हाताधर्मकथासूत्रे
द्वास
भवतु अस्माकमस्य दारकस्य नामधेयं ' पाण्डुसेन ' इति । ततः खलु तस्य दारकारी नामधेयं कुर्वन्ति - 'पाण्डुसेन ' इति । ' बावतारं कलाओ ' पूर्ति कलाः शिक्षिताः, यावद् भोगसमर्थौ जातः, राजकन्यां परिणीय युवराजो यावत् मानुष्यकान् भोगान् भुञ्जानो विहरति - ओस्ते ।
उत्पन्न हुआ है - अतः हमारे इस पुत्र का नाम पांडुसेन होना चाहिये (तपणं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति पंडुसेणन्ति ) इस ख्याल से उन्हों ने उस नवजात पुत्र का नाम पांडुसेन रख दिया । ( बावन्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरइ थेरा समोसा, परिसा निग्गया, पंडवा निग्गया, धम्मं सोच्चा एवं वयासी जं वरं देवानुप्पिया ! दोवई देवि आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो तओ पच्छा देवानुपिया ! अंतिए मुंडे भवित्ता जाव पव्वयामो) पांडुसेन कुमार को ७२ कलाओं में निपुण बनाने के लिये माता पिताने उसे कलाचार्य के पास भेज दिया। धीरे २ वह ७२, कलाओं में निष्णात बन गया । यावत् भोग भोगने के लायक अवस्था संपन्न भी हो गया । राजकन्याओं के साथ इसका वैवाहिक संबन्ध कर के पिताओं ने इसे युवराज पद प्रदान भी कर दिया - यावत् यह मनुष्यभव संबन्धी काम सुखों को अनुभव करता हुआ अपने समय को आनन्द के साथ તેમજ દ્રૌપદી દેવીના ગર્ભથી તેના જન્મ થયેા છે, એટલા માટે અમારા આ પુત્રનું નામ પાંડુસેન હેાવું જોઈએ.
( तरणं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति पंडुसेणत्ति ) આ વિચારથી તેમણે તે નવજાન પુત્રનું નામ પાંડુસેન રાખ્યું.
( बावतारं कलाओ जान भोगतमत्थे जाए जुवराया जाय विहरइ, थेरा समोढा, परिसा निग्गया, पंडवा निग्गया, धम्मं सोचा एवं बयासी जं वरं देवापिया ! दोवई देवि आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो तभोषच्छा देवापिया ! अंतिए मुंडे भविता जाव पव्वयामो )
પાંડુસેન કુમારને ૭૨ કળાઓમાં નિપુણ અનાવવા માટે માતાપિતાએ • કલાચા ની પાસે એકયેા. આમ ધીમે ધીમે તે ૭૨ કળાઓમાં નિષ્ણાત બની ગયા. યાવત્ તે સ’સારના ભેગા ભાગવવા ચાગ્ય અવસ્થાવાળા પશુ થઇ ગયે. રાજકન્યાઓની સાથે લગ્નો કરાવીને પિતાએએ તેને યુવરાજ પદ્મ પણ સાંપી દીધું. યાવત્ તે મનુષ્ય-ભવ સમધી કામસુખાને અનુભવતા પોતાના વખતને સુખેથી પસાર કરવા લાગ્યા. એક વખતની વાત છે કે પાંડુ-મથુરા નગરીમાં
For Private and Personal Use Only