________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गरधर्षणी डोका अ० १६ द्रौपदीवरितनिरूपणम्
५६३
ततः खलु पञ्च पाण्डवाः पाण्डो राज्ञो वचनं यावत् -' तहत्ति ' तथाऽस्तु ' इति कृत्वा प्रतिकृण्वन्ति = स्त्रीकुर्वन्ति, प्रतिश्रुत्य सबलवाहनाः - सैन्ययानसहिताः, इयगजरथपदातिसंपरिवृताः, हस्तिनापुरात् प्रतिनिष्क्रामन्ति प्रनिनिष्क्रम्य यत्रैव ' दाहिणिल्लं वेलाऊलं ' दाक्षिणात्यं वेलाकूलं तत्रैवोपागच्छन्ति, उपागत्य पाण्डुमथुरां नगरीं निवेशयन्ति निवेश्य तत्र खलु ते विपुलभोगसमिति समत्वागताश्चाप्यभवन् ।। सू०३२ ॥
मूलम् तपणं सा दोवई देवी अन्नया कयाई विष्णसत्ता जाया यावि होत्था, तरणं सा दोवई देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालणिव्वत्तबार साहस्स इमं एयारुवं गुणनिष्पन्नं नामधिज्जं करेंति जम्हाणं अम्हं एस दारए पंच पंडवाणं पुत्ते दोवईए अत्तए तं होउ अम्हं - इमस्स दारगस्स णमधेज्जं पंडुसेणे, तपणं तस्स दारगस्स अम्मापियरो णामधेज्जं करेति पंडुसेणत्ति, बावन्तरिं कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरइ, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोच्चा एवं जं वरं देवाशुपिया ! दोवई देविं आपुच्छामो पंडुसेणं च
नगरी को बसाओ । पिता पांडु राजा की इस आज्ञा को उन पांचों पांडवों ने "तहत्ति " कहकर स्वीकार कर लिया। स्वीकार करके फिर वे हय, गज, रथ, एवं पदातिरूप चतुरंगिणी सेना से परिवृत होकर हस्तिनापुर नगर से निकले और निकलकर जहां दाक्षिणात्य वेलोकूल था वहां आये वहां आकर उन्हों ने पांडु मथुरा नगरी को बसाया । बसाकर वहां के विपुल भोगों को भोगते हुए रहने लगे || सू०३२ ॥
આજ્ઞાને તે પાંચે પાંડવાએ “ તત્તિ ” કહીને સ્વીકારી લીધી. સ્વીકાર કરીને તેએ ઘેાડા, હાથી, રથ અને પાયદળવાળી ચતુર ગિણી સેનાની સાથે હસ્તિનાપુર નગરથી બહાર નીકળ્યા-અને નીકળીને જ્યાં દક્ષિણ દિશાને સમુદ્રના કિનારા હતા ત્યાં પહોંચ્યા, ત્યાં પહેાંચીને તેમણે પાંડુ-મથુરા નગરી વસાવી. વસાવીને તેઓ ત્યાં પુષ્કળ કામભેગા ભાગવતાં રહેવા લાગ્યા. ॥ સૂત્ર ૩૨ વા
For Private and Personal Use Only