________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनगारधर्मामृतवर्षिणी टी०म० १४ तेतलिपुत्र प्रधानचरितवर्णनम्
३९
सा पोहिला तासि अज्जाणं अंतिए पंचाणुव्वइयं जाव गिहिधम्मं पडिवज्जइ, ताओ अज्जाओ वंदइ णमंसइ, वंदित्ता णमंसित्ता पडिविसज्जेइ । तएणं सा पोहिला समणोवासिया जाया जाव पडिला भेमाणी विहरइ || सू० ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका - ' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये सुव्रतानाम आर्या ईर्यासमिता यावद् गुप्तब्रह्मचारिण्यो बहुश्रुता बहुपरिवाराः 'पुत्राणुत्रि ' पूर्वानुपूर्व्या=तीर्थङ्करपरम्परया विचरन्त्यः ' जेणामेव ' यचैव तेतलिपुरं नगरं तत्रैवोपागच्छंति, उपागत्य ' अहापडिरूवं ' यथामतिरूपम् = यथाकल्पम् 'उग्गहं ' अवग्रहम् = वसत्वर्थमाज्ञाम् ' उग्गिन्हंति अवगृह्णन्ति = याचन्ते, अवगृह्य ' संजमेण ' संयमेन सप्तदशविधेन, तपसा द्वादशविधेन आत्मानं भावयन्त्यो
9
6
1 तवसा
,
' तेणं कालेणं तेणं समएर्ण ' इत्यादि ।
·
टीकार्थ - ( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (सुब्वयाओ नाम अज्जाओ ईरिया समियाओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरि वाराओ पुग्वाणुपुच्वि० जेणामेव तेयलिपुरे णयरे तेणेव उवागच्छइ ) सुव्रता नामकी आर्या तीर्थकर परंपरा के अनुसार विहार करती हुइ उस तेतलिपुर नगर में आई । ये ईर्यासमिति आदि पांच समितियों की पालक थी - गुप्त ब्रह्मचारिणी थीं। बहुश्रुत थी । अनेक परिवार से युक्त थीं । ( उवागच्छितो अहा पडिरूवं उग्गहं उग्गिहंति, उग्गहत्ता संजमेणं तवसा अप्पाणं भावेमाणीओ विहरति तरणं
For Private and Personal Use Only
ते कालेणं तेन समपर्ण इत्यादि ॥
टीडार्थ - ( तेणं कालेणं देणं समष्णं ) ते पुणे राने ते समये ( सुन्याओ नाम अज्जाओ ईरिया समियाओ जाव गुत्तभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुच्वि० जेणामेत्र तेवलिपुरे जयरे तेणेत्र उवागच्छइ) સુત્રતા નામની આર્યાં તીર્થંકર પર’પરા મુજબ વિહાર કરતી તેતલિપુર નગરમાં આવી તે ઈર્ષ્યાસમિતિ વગેરે ૫ (પાંચ) સમિતિઓનું પાલનકરનારી હતી તેમજ ગુપ્ત બ્રહ્મચારિણી હતી. તે બહુશ્રુત તેમજ ઘણા પરિવારા થી વીંટળાયેલી હતી.
( उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्डंति उग्गिन्हित्ता संजमेणं तत्रसा