________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मैगारधर्मामृतवर्षिणी टी० ० १६ द्रौपदीरितनिरूपणम्
લો
9
7
"
मञ्जुः = समर्थ उत्तरीतुम् इति कृत्वा गङ्गामहानथा बाहुभ्यामुत्तरणे कृष्णवासुवदेस्य सामर्थ्यमस्ति नास्ति वा तद् विजानामीति विचार्य एकार्थिकां नावं= नौकां ' शूर्मेति गोपयन्ति । गोपयित्वा कृष्णं वासुदेवं ' पडिवालेमाणा' प्रतिपालयन्तः = प्रतीक्षमाणाः तिष्ठन्ति । ततः खलु स कृष्णो वासुदेवः सुस्थितं देवं लवणाधिपतिं पश्यति=सुस्थितेन साकं मिलति दृष्ट्वा तमापृच्छय यत्रैव गङ्गामहानदी तत्रैवोपागच्छति, उपागत्य एकार्थिकाया नावः = नौकाया मार्गणगवेषणं करोति, कृत्वा, एकार्थकां नावमपश्यन् एकेन बाहुना रथं सतुरगं = सहाश्व, तर उदाहृणो पभू उत्तरिक्तए तिकट्टु एगट्ठियाओ णावाओ शूर्मेति, मित्ता कण्हं वासुदेवं पडिवाले माणा २ चिठ्ठति, तरणं से कण्हे वासु देवे सुट्ठियं लवणाविई, पासइ, पासिता जेणेव गंगा महाणई तेणेव उवोगच्छइ ) जब पार होकर वे तट पर पहुँच चुके-तब परस्पर में उन्हों ने ऐसा विचार किया हे देवानुप्रियों ! देखो कृष्ण वासुदेव गंगो महानदी को हाथों से तैरकर पार करने में समर्थ हो सकते हैं या नहीं हो सकते हैं ? इस प्रकार विचार करके उन्हों ने उस एकार्थि नौका को कृष्ण वासुदेव के आने के लिये वापिस उस पार भेजा नहीं वहीं पर छिपा दिया । और छिपाकर कृष्ण वासुदेव की प्रतीक्षा करते वे वहीं ठहरे रहे । उधर - कृष्ण वासुदेव लवणसमुद्राधिपति सुस्थित देव से जाकर मिले और उसकी आज्ञा लेकर जहां गंगा नदी थी वहां आये । (उवागच्छित्ता एगट्टियाए सव्वओ समंता मग्गणगवेसणं करेई, करिता एगट्टियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेव्हह महानई बाहार्दि उत्तरित्तए, उदाहु णो पभू उत्तरितए तिकट्टु एगट्टियाओ णावाओ णूमेंति, भूमित्ता कण्हं वासुदेव पडिवालेमाणा२ चिद्वंति, तए णं से कहे वासुदेवे सुट्ठियं लवणाहिवई, पास, पासित्ता जेणेव गंगा महाणई तेणेव उवागच्छइ )
પાર ઉતરીને જ્યારે તેઓ કિનારે પહાંચી ગયા ત્યારે તેમણે પરસ્પર વિચાર કર્યાં કે હૈ દેવાનુપ્રિયે ! કૃષ્ણવાસુદેવ ગંગા મહાનદીને હાથા વડે તરીને પાર કરી શકે કે નહિ ? આમ વિચાર કરીને તેમણે તે ‘એકાર્થિ’ નૌકાને કૃષ્ણવાસુદેવને લાવવા માટે પાછી મેકલી નહિ પશુ ત્યાંજ છુપાવી દીધી. અને છુપાવીને તેએ ત્યાંજ કૃષ્ણવાસુદેવની પ્રતીક્ષા કરતા રેકાઈ ગયા. કૃષ્ણુવાસુદેવ લવણુ સમુદ્રાધિપતિ સુસ્થિતદેવને મળ્યા અને તેની આજ્ઞા પ્રાપ્ત કરીને જ્યાં ગંગા નદી હતી ત્યાં આવ્યું.
( उवागच्छित्ता एगट्टियाए समय समंता मग्गगगवेसणं करे, करिता एगट्ठयं अपासनाणे एगाए बाहाए रहे सतुरंग ससारहिं गेव्ह, एगाए बाहाए
For Private and Personal Use Only