________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
शाताधर्मकथासूत्रे
यावद् ध्यायन्तीम् = यावदार्तध्यानं कुर्वन्ती पश्यति दृष्ट्वा एत्रमवदत् मा खलु त्वं हे देवानुप्रये ! अमनः संकल्पा ' जात्र झियाहि यावदध्याय = यावदार्तध्यानं माकुरु । हे देवि । त्वं च खलु मम ' महाणसंसि महान से= भोजनशालायाम् विपुलम् ' असण जाव' अशन यावत् = अशनपान खादिम स्वादिमं चतुर्विधमाहारम् उवक्खडावेहि ' उपस्कारय, ' उबक्खडावित्ता' उपस्कार्य ' बहूर्ण समण माहण जावणीमगाणं ' बहुभ्यः श्रमणब्राह्मण यावद् वनीपकेभ्यः = याचकेभ्यः, स्वयं देयमाणी ' ददती च, अन्यैः ' दवावेमाणी ' दापन्ती च विहर । ततः खलु सा आर्तध्यान कर रही थी - ( तरणं तेतलिपुत्ते पोहिल ओहग्रमण संकष्पं जाव झियायमाणि पासइ, पासित्ता एवं वयासी माणं तुमं देवाणुपिया ओहयमण संकप्पा जाव झियाहि, तुमं च णं ममं महाणसंसि विउलं असणपाणं खाइमं साइमं उवक्खडावेहिं, उवक्खडावित्ता बहूणं समण माहण जाव वणीपगाणं देयमाणी य दवावेमाणी य विहराहि, तरणं सा पोट्टिला तेलीपुत्त्रेण एवं बुत्ता समाणा हट्ट तुट्टा तेयलिपुत्तस्स एयम पडिसुणेइ, पडिणित्ता कल्ला कल्लि महाणसंसि विपुलं असण जाव दवावेमाणी विहरइ ) इतने में तेतलिपुत्र ने उस अपहतमनः संकल्प होकर आर्तध्यान करती हुइ पोहिला को देखा तो देखकर उसने उससे कहा- हे देवानुप्रिये तुम अपहृतमनः संकल्प होकर आर्तध्यान मत करो तुम तो मेरी भोजनशाला में विपुलमात्रा में अशन, पनि, खादिम एवं स्वादिम इस तरह चतुर्विध अहार बनवाओ बनवाकर उसे अनेक श्रमण ब्राह्मण यावत् याचकजनों के लिये स्वयं दो और दूसरों
Acharya Shri Kailassagarsuri Gyanmandir
१
For Private and Personal Use Only
(तपणं तेतलिपुते पोट्रिटलं ओहयमणसंकष्पं जात्र झियायमार्णि पास पासित्ता एवं वयाची माणं तुमे देवाणुधिया ओयमणसंकप्पा जाव झियाहि, तुमं चणं ममं महाण संसि विउलं असणपाणं खाइमं साइमं उबक्खडावेहि, उत्रक्खडावित्ता बहूणं समणमाहण जाव वणीपगाणं देयमाणी य दवावेमाणी य विहराहि तरणं सा पोटिला तेतलिपुत्तेणं एवं बुत्ता समाणा हट्टा तेयतिपुत्तस्स एयमहं पडिसुणे, पडिणित्ता कल्लाकालि महागसंसि विपुलं असण जाव दवावेमाणी विहरइ ) આટલામાં અપહતમન સંકલ્પ થઈને આ ધ્યાન કરતી તે પેટ્ટિલાને અમાત્ય તેતલિપુત્રે જોઇ અને જોઇને તેને આ પ્રમાણે કહ્યું કે-હૈ દેવાનુપ્રિયે ! તમે અપહેતમનસ'કલ્પ થઈને આયાન કરી નહિ-તમે મારી ભેાજન શાળામાં જઇને પુષ્કળ પ્રમાણમાં અશન, પાન, ખાદિમ અને સ્વામિ આમ ચાર જાતના આહાર બનાવડાવા અને બનાવડાવીને તેને ઘણા શ્રમણ બ્રાહ્મણુ