________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ५० एकतः एकस्मिन् स्थाने मिलति, मिलित्वा स्कन्धावारनिवेश सैनिकानामावास करोति कृत्वा पौषधशालामनुप्रविशति, अनुपविश्य " मुट्ठियं देवं " मुस्थितंसुस्थितनामानं देवं लवणसमुद्राधिष्ठितं मनसि कुर्वन् स्मरन् तिष्ठति, ततः खलु कृष्णस्य वासुदेवस्याष्टमभक्ते परिणममाणे सुस्थितो देव आगतः, आगत्य वदतिहे देवानुप्रियाः ! भणन्तु कथयन्तु यन्मया कर्तव्यमिति ततः खलु स कृष्णो वासुदेवः सुस्थितदेवमेवमवादीत्-एवं खलु हे देवानुप्रिय ! द्रौपदी देवी यावत् पद्मनाभस्य भवने संहता, तत्-तस्मात् खलु त्वं हे देवानुपिय ! मम पञ्चभि: पाण्डवैः सार्धं ' अप्पछट्ठस्स ' आत्मषष्ठस्य-आत्मा-अहं पष्ठो यत्र तस्य समुदायस्य-अस्माकं पण्णामित्यर्थः, पण्णां स्थानां लवणसमुद्रे माग वितर-देहि, येनाह ममरकां राजधानी द्रौपद्या देव्याः ‘कुवं ' प्रत्यानयनकर्तुं गच्छामि । वहां पहुंचकर वे पांच पांडवों के साथ एक स्थान पर संमिलित हुए। संमिलित होकर उन्होंने अपनी सेना को ठहर ने का स्थान नियत किया-स्थान नियतकर के फिर वे पौषधशाला में प्रविष्ट हो गये वहां प्रविष्ट होकर उन्हों ने लवण समुद्र के अधिपति सुस्थित देव का स्मरण किया। इसके बाद जब कृष्णवासुदेव का अष्टमभक्त समाप्त हो रहा था-तष वह सुस्थित देव उनके पास आयो-और कहने लगा-हे देवानुप्रिय ! कहिये-मेरे लायक क्या काम है ? (तएणं से कण्हे वासुदेवे सुट्टियं एवं वयासी एवं खलु देवाणुप्पिया! दोवई देवी, जाव पउमनाभस्स भवणंसि साहरिया, तएणं तुमं देवाणुप्पिया मम पंचहि पंडवेहि सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरेहि, जणं अहं अमरकंकारायहाणी दोवईए कूवं गच्छामि, तएणं से सुटिए देवे कण्हं હતા ત્યાં પહોંચ્યા. ત્યાં પોંચીને તેઓ પાંચે પાંડની સાથે એક સ્થાને એકત્ર થયા. એકત્ર થઈને તેમણે પોતાના સૈન્યના પડાવનું સ્થાન નક્કી કર્યું. સ્થાન નક્કી કરીને તેઓ પૌષધશાળામાં પ્રવિણ થયા. ત્યાં જઈને તેઓએ લવણ સમુદ્રના અધિપતિ સુસ્થિત દેવનું સ્મરણ કર્યું. ત્યારબાદ જ્યારે કૃષ્ણવાસુદેવને અષ્ટમ ભક્ત પૂરો થઈ રહ્યો હતો, ત્યારે તે સુસ્થિત દેવ તેમની પાસે આવ્યું અને કહેવા લાગ્યું કે હે દેવાનુપ્રિય ! બેલે, મારા લાયક શું કામ છે? . (तएणं से कण्हे वासुदेवे सुट्टियं एवं वयासी एवं खलु देवाणुप्पिया। दोवईदेवी, जाव पउमनाभस्स भवर्णसि साहरिया, तएणं तुमं देवाणुप्पिया मम पंचहि पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरेहि, जण्णं अहं अमरकंका रायहाणी दोवईए कूवं गच्छामि, तएणं से मुटिए देवे कण्हं
For Private and Personal Use Only