SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ ज्ञाताधर्मकथासूत्रे पद्मनाभस्य राज्ञो भवने द्रौपदीदेवी यादृशी दृष्टपूर्वा चाप्यभवत्, अयं भावःकाचिद्रौपदीसदृशी देवी पद्मनाभस्य राज्ञोभवने दृष्टा किंतु सा मया न सम्यगज्ञाता नापि सम्यग्परिचिता, इति । ततः खलु कृष्णो वासुदेवः कच्छुल्लनारदमेवमवादीत् - हे देवानुभियाः युष्माकमेव खलु ' एवम् इदृशं ' पुन्त्रकम्मं ' पूर्वकर्म - पूर्वकृतं कर्म, युष्माभिरेवेदृशं कर्म पूर्व कृतमित्यर्थः । ततः खलु स कच्छु नारदः कृष्णेन वासुदेवेनैवमुक्तः सन् उत्पतनीं विद्यामावाहयति । आवाह्य यस्याः एवदिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः । ततः खलु स कृष्णो वासुदेवो दतं शब्दयति = Acharya Shri Kailassagarsuri Gyanmandir ܕ धाई संडे दीवे पुर स्थिमद्धं दाहिणद्ध भरहवासं अमरकंका रायहाणि गए तत्थ णं मए पउमनाभस्स रण्णो भवणंसि दोवई देवी जारिसिया दिट्ठपुव्वा यावि होत्या, तरणं कण्हे वासुदेवे कच्छुल्लं एवं वयासी तुन्भं चेव णं देवाणुप्पिया ! एवं पुत्र्वकम्मं तरणं से कच्छुलनारए कण्हेणं वासुदेवेणं एवं बुत्ते समाणे उप्पयणि विज्जं आवाहेर, आवाहिता जामेव दिसि पाउम्भुए तामेव दिसि पडिगए) सुनो में तुम्हें बताता हूँ - हे देवाणुप्रिय ! मैं किसी एक समय द्वितीय धातकी खंड द्वीप में पूर्व दिग्भागवत दक्षिणार्ध भरतक्षेत्र में अमरकंका नाम की राजधानी में गया हुआ था वहां मैंने पद्मनाभ राजा के भवन में द्रौपदी देवी जैसी एक नारी देखी थी - परन्तु मैं उसे अच्छी तरह नहीं जान सका और न उससे परिचित ही हो सका। नारद की ऐसी बात सुनकर कृष्ण वासुदेव ने उनसे कहा हे देवानुप्रिय ! आपने ही ऐसा कार्य सब से पहिले किया है - इसके बाद उन कच्छुल्ल नारदने कृष्ण वासुदेवके द्वारा For Private and Personal Use Only दाहिणभर हवासं अमरकंका रायहाणिं गए, तत्थणं मए पउमनाभस्व रण्णो भवसि दोषई देवी, जारिसिया दिट्ठनुव्वा यावि होत्या, तरणं कण्हे वासुदेवे कच्छुल्लं एवं वयासी तुब्भं चेवणं देवाणुपिया ! एवं पुत्र कम्मं - तपणं से कच्छुल्ल नारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उत्पयणि विज्जं आवाहेइ, आवाहिता जामेव दिसि पाउब्भुए तामेव दिखि पडिगए ) સાંભળેા, તમને હું બધી વિગત ખતાવું છું. હે દેવાનુપ્રિય ! કોઈ એક વખતે હું ધાતકી ષદ્વીપમાં, પૂર્વ દિશા તરફના દક્ષિણાધ ભરત ક્ષેત્રમાં, અમરકંકા નામે રાજધાનીમાં ગયા હતા. ત્યાં મે* પદ્મનાભ રાજાના ભવનમાં દ્રૌપદી દેવી જેવી એક નારી જોઈ હતી. પણ હું તેને સારી પેઠે ઓળખી શકયા નહિ અને ન તેનાથી પરિચિત થઇ શકયા. નારદની આ વાત સાંભળીને કૃષ્ણુવાસુદેવે તેમને કહ્યું કે હૈ દેવાનુપ્રિય ! સૌ પહેલાં તમે જ આ કામ કર્યુ છે. ત્યારપછી તે કચ્યુલ્લનારદે કૃષ્ણ વાસુદેવની આ વાત સાંભળીને પોતાની ઉત્પતની
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy