________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
हाताधर्मकथा अहं हे देवानुप्रिय ! यत् त्वं वदसि-वदिष्यसि ' तस्स ' तत्र ‘आणाओवायवयणणिद्देसे ' आज्ञावपातवचननिर्देशे स्थास्यामि, तवाज्ञाकारिणी वशवर्तिनी भविप्यामीत्यर्थः, आज्ञा-अवश्यं विधेयतया आदेशः, उपपातववनं सेवावचनं, निर्देशःकार्याणि प्रति प्रश्नेकृते यनिपतार्थमुत्तरम् , एषां समाहारद्वन्द्वः तत्र, ततः खलु स पद्मनाभो राजा द्रौपचा एतमथ प्रतिश्रुत्य स्वीकृत्य द्रौपदी देवीं ' कण्णतेउरे' कन्यान्तः पुरे स्थापयति, ततः खलु सा द्रौपदीदेवी 'छ छटेणं ' षष्ठषष्ठेन पष्ठभक्तानन्तरं पुनः षष्ठभक्तेन, 'अनिकि वत्तेणं' अनिक्षिप्तेन-विरामरहितेन अन्तररहितेनेत्यर्थः, ' आयंबिलपरिग्गहिएणं' आयंबिलपरिगृहीतेन तपः कर्मणा आत्मानं भावयन्ती विहरति ॥ मू०२६ ॥
मूलम्-तएणं से जुहाढिल्ले राया तओ मुहुत्तरस्स पडिबुद्धे समाणे दोवई देविपासे अपासमाणो सयणिजाओ उठेइ उहित्ता दोवईए देवीए सवओ समंता मग्गणगवेसणं करेइ करित्ता दोवईए देवीए कत्थइ सुई वा खुइं वा पति वा अलभमाणे जेणेव पंडुराया तेणेव उवागच्छइ उवागच्छित्ता पंडुरायं एवंवयासी एवं-खलु ताओ ! ममं आगासतलगंसि सुहपसुत्तस्त पासाओ लेने के लिये यहां जल्दी से नहीं आयेंगे तो उसके बाद हे देवानुप्रिय ! जैसा तुम कहोगे वैसा मैं करूँगी-तुम्हारी आज्ञा कारिणी वशवर्तिनी बन जाऊँगी। ऐसा अर्थ “आणाओवायवयणणिद्देसे" इन पदो का निकलता है। इसके बाद पद्मनाभ राजा ने द्रौपदी के इस कथन को स्वीकार करके उसे कन्या के अन्तः पुर में रखदिया। वहां वह द्रौपदी देवी आयंबिल परिगृहीत छह छह की अन्तर रहित तपस्या से अपने आप को भावित करती हुई रहने लगी। सू० २६ કરતાં કરતાં અહીં નહિ આવી શકે તે ત્યારપછી હે દેવાનુપ્રિય! તમે જેમ डशी तभ शश, ईतभारी मारिए शर्तिनी मनी ४४२. " आणा ओवायवयणाणिदेसे " AL ५४थी l and! म नाणे छे. त्या२५छ। પાનાભ રાજાએ દ્રૌપદીના તે કથનને સ્વીકારી લીધું અને તેને કન્યાના અન્તઃ પુરમાં મૂકી દીધી. ત્યાં તે દ્રોપદી દેવી આયંબિલ પરિગ્રહીત છઠ્ઠ છની અન્તર રહિત તપસ્યાથી પિતાની જાતને ભાવિત કરતી રહેવા લાગી. તે સૂવ ૨૬ છે
For Private and Personal Use Only