SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगरापामृतषिणी टीका म. १६ द्रौपदीचरितनिरूपणम कृत्वा-उक्त्वा पानाभम् आपृच्छति आपृच्छय तया उत्कृष्टया देवसम्बन्धिन्या गत्या यावत् लवणसमुद्रस्य मध्यमध्येन-उपरिभागेन गगनमार्गेण, यत्रैव हस्तिनापुरं नगरं तत्रैव प्राधारयद गमनाय । · तस्मिन् काले तस्मिन् समये हस्तिनापुरे नगरे युधिष्ठिरो राजा द्रोपद्या सार्धमुपरि आकाशतले पासादाट्टालिकोपरि सुखप्रसुप्तश्चाप्यासीत् , ततः खलु स पूर्वसंगतिको देवो यौव युधिष्ठिरो राजा यौव द्रौपदीदेवी तौवोपागच्छति, उपागस्य द्रौपधै यणं अहं तव पियट्टतयाए दोवई देवीं इहं हव्वमाणेमि त्तिकट्टु पउमणाभं आपुच्छइ, आपुच्छित्ता ताए उक्किट्ठाए जाव लवणसमुदं मझ मज्झेणं जेणेव हथिणाउरे णयरे तेणेव पहारेत्थ गमणाए) फिर भी मैं तुम्हारी प्रीति के निमित्त द्रौपदी देवी को यहां शीघ्र लेकर आता हूँ। ऐसा कहकर उसने जाने के लिये उन पमनाभ से पूछा, पूछकर फिर वह उस उत्कृष्ट देवभवसंबन्धी गति से यावत् लवर्ण समुद्र के बीच से होकर जहां हस्तिनापुर नगर था उस और चल दिया ! (तेणं कालेणं तेणं समएणं हस्थिणाउरे जुहिहिले राया,दोवईए सद्धि उपि आगासतलंसि सुहपसुत्ते यावि होत्था, तएणं से पुत्वसंगइए देवे जेणेव जुहिडिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ ) उस काल और उस समय में हस्तिनापुर नगरमें युधिष्ठिर राजाके साथ द्रौपदी आकाशतलमें-प्रासाद की अट्टालिका के ऊपर सोये हुए थे। वह पूर्व संगतिक देव जहां वे युधिष्ठिर राजा और जहां वह द्रौपदी देवी थी वहां आया-(उवोगच्छित्ता (तहावि य णं अहं तव पियट्टतयाए दोवई देवीं इह हव्वमाणेमि त्ति कटु पउमणाभं आपुच्छइ, आपुच्छित्ता ताए उक्किट्ठाए जाव लवणसमुदं मझं मज्झेणं जेणेव हथिणाउरे णयरे तेणेव पहारेत्थ गमणाए) છતાંએ તમને ખુશ કરવા માટે હું દ્રૌપદી દેવીને શીધ્ર અહીં લઈ આવું છું. આમ કહીને તેણે જવા માટે પદ્મનાભ રાજાને પૂછ્યું, પૂછીને તે પિતાની ઉત્કૃષ્ટ દેવભવ સંબંધી ગતિથી યાવત લવણ સમુદ્રની વચ્ચે થઈને જ્યાં હસ્તિનાપુર નગર હતું તે તરફ રવાના થશે. ( तेणं कालेणं तेणं समएणं हत्थिणाउरे जुहिट्टिले राया, देवईए सद्धिं उप्पि आगासतलंसि सुहपसुत्ते यावि होत्था तएणं से पुव्वसंगइए देवे जेणेव जुहिढिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ) તે કાળે અને તે સમયે હસ્તિનાપુર નગરમાં યુધિષ્ઠિર રાજા અને દ્રૌપદી દેવી મહેલની અગાશી ઉપર સૂતા હતા. તે પૂર્વ સંગતિક દેવ જ્યાં તે યુધિઝિર રાજા અને જ્યાં તે દ્રૌપદી દેવી હતી ત્યાં આવ્યું. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy