SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथाजसून भिक्षाभाजनमिव भिक्षाभाजनं, यथा भिक्षाभाजनं जीवन निर्वाहयति तथाऽयमपि जीवननिर्वाहको भविष्यति 'त्तिक?' इति कृत्वाः इत्युक्त्या ' तेतलिपुत्तं ' तेतलि. पुत्राय प्राकृतत्वादत्र द्वितीया ददातितेतलिपुत्रस्य हस्ते दारकमर्पयति । ततः खलु तेतलिपुत्रः पद्मावत्या हस्ताभ्यां दारकं गृह्णाति, गृहीत्वा उत्तरीयेण-उत्तरीयवस्त्रेण तं ' पिहेइ' पिदधाति आच्छादयति, 'पिहित्ता' पिधाय अन्तः-पुरस्य 'रहस्सिय' रहस्यि-प्रच्छन्नं यथा स्यात्तथा अपद्वारेण निर्गच्छति, निर्गत्य यौव स्वकं गृहं कौक पोटिला भार्या तत्रैव उपागच्छति, उपागत्य पोटिलामेवमवादीत्-एवं खलु हे देवानुपिये ! कनकरथो राना राज्ये च यावद् व्यङ्गयति स्वपुत्रान् मारयति अयं च खलु मम हस्तस्थितो दारकः कनकरथस्य पुत्रः पद्मावत्या आत्मजो मयाजानीतः, ' तं' तस्मात् कारणात् खलु हे देवानुपिये ! इमं दारकं 'कणगरहस्सनुप्रिय ! इस बालक को लेलो (जाव तव मम य भिक्खाभायणे भविस्सइत्ति कटूटु तेतलिपुत्तं दलयइ ) यावत् यह हमारे तुम्हारे लिये भिक्षा का भाजन हो जायगा जिस प्रकार भिक्षा भाजन जीवन निर्वाहक होता है-उसी तरह यह भी जीवन निर्वाहक होवेगा इस प्रकार कहकर उसमे तेतलिपुत्र के हाथमें आपने पुत्र को दे दिया। (तएणं तेतलिपुत्ते पउमाधईए हत्थाओ दारगं गेहई ) तेतलिपुत्र ने भी पद्मावती देवीके हाथ से बालक को ले लिया। (गिण्हित्ता उत्तरिज्जेणं पिहेइ, पिहित्ता अंते उरस्सरहस्तियं अवद्दारेणं णिग्गच्छइ,णिग्गच्छित्ता जेणेव सए गिहे जेणेव पोहिला भोरिया-तेणेव उवागच्छइ, उवागच्छित्ता-पोहिलं एवं वयासी एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे य जाव वियंगेइ, अयं (जाव तव मम य भिक्खाभायणे भविस्सइत्तिक? तेतलिपुत्तं दलयइ) એ મારા અને તમારા માટે બે ભિક્ષાભાજન' થશે એટલે કે જેમ ભિક્ષાનું પાત્ર જીવનને ટકાવનાર હોય છે તેમજ આ બાળક પણ જીવન નિર્વાહક થશે. આ પ્રમાણે કહીને તેણે તેતલિપુત્રના હાથમાં પોતાના નવ જાત પુત્રને સેંપી દીધે. (तएणं तेतलिपुत्ते पउमावईए हत्थाओ दारगं गेण्हइ) તેતલિપુત્રે પણ પદ્માવતી દેવીના હાથમાંથી બાળક લઈ લીધું. ... (गिण्हित्ता उत्तरिजेणं पिहेइ पिहिता अंतेउरस्स रहस्सियं अवदारेणं निम्मन्छइ, णिग्गच्छित्ता जेणेव सए गिहे जेणेव पोहिला भारिया-तेणेव उवागच्छइ, उवागच्छित्ता, पोटिलं एवं वयासी, एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेइ, अयं च णं दारए कणगरहस्सपुत्ते पउमावईए आलए For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy