SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गरी डीका ० १६ द्रौपदीवरितनिरूपणम् ४४५ उपागत्य तथैव यावद विहरन्ति । ततः खलु स पाण्डू राजा हस्तिनापुरं नगरमनुपविशति, अनुपविश्य कौटुम्बिकपुरुषान् शद्वयति, शद्धयित्वा एवमवादीत्यूयं खलु हे देवानुप्रियाः । विपुलम् अशनपानपानखाद्यस्वायं, उपस्कारयत, उपकार्य वासुदेवप्रमुखास्तत्रैवोपनयत । तथैव यावद् उपनयन्ति, ततस्ते कौटुम्बिक पुरुषास्तथैव विपुलमशनादि चतुर्विधाऽऽद्वारमुपस्कारयन्ति उपस्कार्य यावद् वासुदेवादीनामन्ति के - उपनयन्ति = उपस्थापयन्ति । नगर था वहां आगये। (तपणं से पंडुराराया तेसिं वासुदेवपामोक्खा णं आगमणं जाणित्ता हट्ठतुट्ठे पहाए कयबलिकम्मे जहा दुवए जाव जहा रिहं आवासे दलयंति, तएणं ते वासुदेव पो० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवाग० तहेव जाव विहरति ) वासुदेव प्रमुख उन हजारों राजाओं का आगमन जानकर पांडुराजाने हर्षित एवं संतुष्ट होकर स्नान किया वायसादि पक्षियों के लिये अन्नादि का देने रूप बलि कर्म किया - जिस प्रकार दुपद राजाने यथा योग्य आवासस्थान इन्हों के लिये दिये थे उसी तरह पांडुराजा ने भी उन्हें जो जिस के योग्य स्थान था वह आवासस्थान दियो । पश्चात् वे वासुदेव प्रमुख हजारों राजा जहां अपने २ ठहरने के लिये आवासस्थान थे वहां गये वहां जाकर वे उसी तरह से ठहर गये । (तएण से पंडूराया हत्थिणाउरं नयरं अणुपविसइ, अणुपविसित्ता, कोडुं विय० सहावेह, सद्दावित्ता एवं बयासी तुम्भेण देवाणुप्पिया ! विउलं असणं ४ तहेब जाब जब ( तए से पंडुराया तेर्सि वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्टट्ठे हाए कrवलिकम्मे जहा दुवए जात्र जहारिहं आवासे दलयंति, लएणं ते वासुदेव पा० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवाग० तहेव जात्र विहरति ) વાસુદેવ પ્રમુખ તે હજારા રાજાઓનું આગમન સાંભળીને ષિત તેમજ સ'તુષ્ટ થઈને પાંડુ રાજાએ સ્નાન કર્યું. કાગડા વગેરે પક્ષીઓના માટે અન્ન વગેરેના ભાગ અને અલિકમ કર્યાં. દ્રુપદ રાજાએ જેમ તે રાજાને યથા ચૈાગ્ય આવાસ સ્થાનેા રહેવા માટે આપ્યા હતા તેમજ પાંડુ રાજ્યએ પણ તેએ બધાને ઉચિત આવાસા આપ્યા. ત્યારપછી તેઓ વાસુદેવ પ્રમુખ હારે રાજાએ જ્યાં પાતપેાતાના રાકાવાના આવાસા હતા ત્યાં ગયા, ત્યાં પહોંચીને તેઓ ત્યાં રીકાઈ ગયા. (तपणं से पांडुराया इत्थिणावर नयर अणुपविसर, अणुपविसित्ता, फोबिय० सहावे, सावित्ता एवं वयासी-तुभेणं देवाणुप्पिया ! त्रिउलं असणं For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy