SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शांताधर्मकथा ' " पुनराह - 'सोहग्गरूत्रकलिए ' इत्यादि, एवमत्रान्वयमुखेन व्याख्या -' वरपुरिसंगंधहत्यो ' वीरपुरुषगन्धहस्तिना = हस्तिषु गन्धहस्तिन इव ये विशिष्टगुणसद्धावात् पुरुषेषु सर्वतः श्रेष्ठास्ते वरपुरुषगन्धहस्तिनस्तेषां मध्ये ' सोहग्गस्वकलिए ' सौभाग्यरूपकलितः - अतिशयेन सौभाग्य सौन्दर्य समन्त्रितः यः खलु ते तव हृदयदयितः = हृदयप्रिय: ' होइ ' भवति, तं ' वरेहि ' वरय पतिभावेन स्वीकुरु इत्यर्थः । ततस्तदनन्तरं खलु द्रौपदी राजवरकन्या बहूनां राजवरसहस्राणां मध्यमध्येन ' समइच्छमाणी २' समतिक्रामन्ती गच्छन्ती पुत्रकयणियाणेणं पूर्वकृतनिदानेन = सुकुमारिकाभवे भर्तृपञ्चकाभिलापरूपं निदानं कृतं तेन, 'चोइज्जमाणी २' प्रेर्यमागा २ यत्रैव पञ्च पाण्डवास्तत्रैवोपागच्छति, उपागत्य तान् दशार्धवर्णेनपञ्चवर्णेन कुसुमदाम्ना ' आवेदियपरिवेढिए आवेष्टितपरिवेष्टितान् करोति, मज्झेणं समतिच्छमाणी २ पुव्वकयणियाणेणं चोइज्जमाणी २ जेणेव पंचपंडवा तेणेव उवागच्छइ ) इसके बाद उस क्रीडन धाय ने यादव वंशवाले उग्रसेन आदि यादवों के बलवीर्य आदि का वर्णन कियाउसने द्रौपदी से कहा ये जैसे हाथियों में गंधहस्ती श्रेष्ठ होता है उसी तरह ये पुरुषों में विशिष्ट गुणोंके सद्भाव के कारण सर्व प्रकार से श्रेष्ठ हैं - उनके बीच में जो तुझे सौभाग्यरूप संकलित प्रतीत हो और तेरे हृदय को प्यारा लगे उसे तूं पतिरूप से वरले । इसके बाद वह राजवर कन्या द्रौपदी उन हजारों राजाओं के बीच से होती हुई सुकुमारिका के भव में कृत निदान के प्रभाव से बार २ प्रेरित होकर जहां पांच पांडव थे वहां पहुँची - ( उवागच्छिता ते पंच पांडवे तेणं दसवणेणं कुसुमदामेणं आवेदियपरिवेढियं करेइ, करिता एवं वयासी, एएणं मए पंच बहूणं रायवरसहस्साणं मज्झं मज्ज्ञेगं समतिच्छमाणी २ पुव्त्रकयणियाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उपागच्छइ ) ત્યારપછી ક્રીડન ધાત્રીએ ઉગ્રસેન વગેરેનું વર્ણન કર્યું અને કહ્યું કેહાથીઓમાં જેમ ગધ હસ્તી ઉત્તમ ગણુાય છે. તેમજ પુરૂષામાં સિવશેષ ગુણવાન એવા એએ બધી રીતે સારા છે, આ બધામાં તને જે સૌભાગ્યશાળી લાગતા હોય અને તને જેએ ગમતા હાય તેને તું પતિ રૂપમાં સ્વીકારી લે. ત્યારપછી તે રાજગર કન્યા દ્રૌપદી તે હજારા રાજાઓની વચ્ચેથી પસાર થઇને પેાતાના સુકુમારિકાના ભવમાં કરેલા અભિલાષથી પ્રેરાઇને જ્યાં પાંચ પાંડવા હતા ત્યાં પહોંચી. " Acharya Shri Kailassagarsuri Gyanmandir ( उवागच्छित्ता ते पंच पांडवे तेगं दसवण्णेणं कुसुमदामेणं आवेदिय परिवेदियं करे, करित्ता एवं वयासी, एएमए पंचपंडवा वरिया, एर्ण For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy